पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सेनैव सर्वत्र न भवति यतस्ते मानिनः अनाहूता यत्र तत्र न गच्छन्तीति । अल्पप्रतिभा मन्दमतयो जना एषां महाकवीनां जल्पं सारगर्भ वचो ज्ञातुं बोडदुं न क्षमन्ते न समर्था भवन्ति । सकलमन्दजनाज्ञेयत्वं महाकविकृतीनामित्येव तेषां महाकवीनां महान्दोषः । अत्र व्याजस्तुतिरलङ्कारः ‘व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा । महाकवियों का विशिष्टगुण ही उनके लिए अनिष्टकारक हो जाता है । क्यों कि सभाओं में सुलभता से प्राप्त हो सकने वाले छोटी बुद्धि के कवि, इन महाकवियों की उक्तियों का अर्थ भी समझने में असमर्थ होते हैं । अलौकिकोल्लेखसमर्पणेन विदग्धचेतः-कषपट्टिकासु । परीक्षितं काव्यसुवर्णमेत-लौकास्य् कण्ठाभरणत्वमेतु ॥२४॥ अन्वयः विदग्धचेतःकषपट्टिकासु अलौकिकोलेखसमर्पणेन परीक्षितम् एतत् काव्यसुवर्ण लोकस्य कण्ठाभरणत्वम् एतु । व्याख्या कषाणां निकषोपलानां ‘शाणस्तु निकषः कषः' इत्यमरः । पट्टिकाः कषपट्टिका विदग्धानां पण्डितानां चेतांस्येव कषपट्टिकास्तासु विदग्धचेतःकषपट्टिकास्वलौ किका लोकोत्तरा य उल्लेखाश्चमत्कृतकृतयः पक्षे श्रेष्ठतासूचयित्र्यः सुवर्णरेखा स्तेषां समर्पणेन प्रदानेन परीक्षितं निर्धारितमेतत्काव्यरूपसुवर्ण (सुन्दरवर्णयुक्त काञ्चनं शोभनाक्षरसमेतं काव्यञ्च) लोकस्य सर्वजनस्य कण्ठाभरणत्वं कण्ठ