पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या संक्रान्ता सङ्गता बकोक्तीनां विचित्रोक्तीनां रहस्यस्य तत्वस्य मुद्र वेशो येषु ते, ये सहृदया रसध्वनेरध्वनि मार्गे चरन्ति विहरन्ति, : रहस्यज्ञातारो रसध्वनिमार्गाच्च ये न बहिर्भूता इत्यर्थः । तेऽस्मत्प्रबन्धान चित्तकाव्यान्यवधारयन्तु मदीयकाव्यस्य यथार्थज्ञाने समर्था भवन्तु । अन्ये शुकवत्तदर्थज्ञानमन्तरैव वाक्यपाठं शब्दोच्चारणमेव कुर्वन्तु । काव्यार्थ परिपक्वबुद्धिविभवमात्रवेद्यमस्मत्काव्यतत्वमिति भावः । जो विचित्र उक्तियों के सम्पूर्ण रहस्यों को अच्छी तरह जानने और रसध्वनि के मार्ग का अवलम्बन करने वाले हैं वे विद्वान् कवित् काव्य को समझे । इनसे अतिरिक्त अन्य कवि सुग्गे के ऐसे (बिना अर्थ समझे) इस काव्य का केवल पाठ किया करें । अनन्यसामान्यगुणत्वमेव भवत्यनर्थाय महाकवीनाम् । ज्ञातुं यदेषां सुलभाः सभासु न जल्पमल्पप्रतिभाः क्षयन्ते । अन्व्य्ः महाकवीनामू अनन्यसामान्यगुणत्वम् एव अनर्थाय भवति यत् सुलभाः अल्पप्रतिभाः एषां जल्पं ज्ञातुं न क्षमन्ते । व्याख्या महाकवीनां कविश्रेष्ठानामन्येषु यत्सामान्यं साधारणत्वं सकलजन् तदन्यसामान्यं नास्त्यन्यसामान्यमनन्य्सापान्य्-मनन्यसामान्यञ्चतद्गण