पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शार्णस्तु निकषः कषः” इत्यमरः । तेषां पादुकास्वातथाभवन्तु। आताथ> रूपेणैकत्रीभवन्तु । शाणाऔपलपढिकासूल्लिख्ननने रत्नकान्तिपरीक्षणदक्षाणां बै कटिकानामिवोतमकाव्यकरणे विचारणे च कुशलानां महाकवीनां विचारार्थ मस्मत्कव्यं भवत्विति भावः । वैकटिकेन सहृदयस्य साद्र्सयप्रतीत्योपमा । विचारेषु शाणोपलपट्टिकारोपाळूपकञ्च । भाषा सान पर चढ़ाकर रत्नों की परीक्षा करने में कुशल जौहरी लोगों के समान, उत्तम काव्य बनाने में कुशल सहृदय काव्यज्ञों की विचार रूपी सान पर परीक्षार्थ मेरे श्लोक या काव्य उपस्थित हों । अर्थात् मेरे काव्य की उच्चकोटि के सहृदय कविलोग परीक्षा कर देखें कि मेरा काव्य कैसा है । न दुर्जनानामिह कोऽपि दोषस्तेषां स्वभावो हि गुणासहिष्णुः । द्वेष्यैव केषामपि चन्द्रखण्डविपाण्डुरा पुण्डुकशर्कराऽपि ।२० अन्वयः दुर्जनानाम् इह कः अपि दोषः न । हि तेषां स्वभावः गुणसहिष्णुः ।। केषाम् अपि 'चन्द्रखण्डविपाण्डुरा पुण्ड्रकशर्करा द्वेष्या एव । व्याख्या दुर्जनानां खलानामिहाऽस्मिन्परेषां निन्दाकरणे कोऽपि दोषो नास्ति । हि यस्मात्कारणात्तेषां खलानां स्वभावः प्रकृतिरेव गुणानां सद्गगुनणानामसहिष्णुरसहन शीलो मात्सर्ययुक्त इत्यर्थः । केषामपि केषाञ्चिज्जनानां चन्द्रखण्ड इव कपूर खण्ड इव विपाण्डुरा शुभ्रा पुण्ड्रकाणां बृहदिक्षुणाआं शर्करा बृहदिक्षुनिर्मितशर्करा

-He =S same

= == === श -- , =, , 2, 3-4 =