पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्कराश्चेत्यर्थः । सभासु प्रवर्तमानासु ते पराजिता एव भवन्तीति भावः । तेषां कवीन्द्राणां यथार्थतत्वं महत्वञ्च ते न जानन्तीति दिक् । प्राप्तो लब्धो ऽग्निनिर्वापणस्य वन्हिप्रशामकत्वस्य गव दपों ‘गर्वोऽभिमानोऽहङ्कारो मानश्चित्त समुन्नतिः । दपऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः' इत्यमरः । येन तदम्बु जलं रत्नस्य मणेरङकुर इव ज्योतिः प्रकाशस्तस्मिन् किं करोति न किमपीत्यर्थः । जलं वन्हिनिर्वापणे क्षममपि रत्नतेजसो निवारणाय नाऽलमिति । बुद्धिस्तात्का लिकीज्ञेया मतिरागामिगोचरा । प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः । अत्र दृष्टान्तालङ्कारः । किं करोति न किमपि कर्तु शक्नोतीत्यर्थाक्षेपादर्थापत्ति रलङ्कारश्च । भाषा मूर्खमण्डली में जिन खलों को नई नई उपज वाली बुद्धि से युक्त होने का गर्व हो गया हैं उन बिचारे मूर्ख कवियों की श्रेष्ठकवियों की कविताओं को समझने में या उनसे अपनी कविताओं की तुलना करने में कौन गिनती है । अर्थात् प्रसङ्ग आने पर अच्छे कवियों के सन्मुख उन्हें हार माननी पड़ती है। आग को बुझा देने का अभिमान रखने वाला जल, रत्न के अङ्कुर के समान तेज (किरणों) का क्या बिगाड़ सकता है । अर्थात् रत्न पर कितना ही पानी पड़े तो भी उसकी चमक दूर नहीं हो सकती, वैसे ही मूख की प्रतिभा से श्रेष्ठ कवियों की प्रतिभा दब नहीं सकती । उल्लेखलीला-घटनापटूनां सचेतसां वैकटिकोपमानाम्। विचारशाणोपलपट्टिकासु मत्सूक्तिरत्नान्यतिथीभवन्तु ॥१६॥