पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुष्यसायकपताकया तया कन्यया सह सहासवक्त्रया ।। ६१ अन्वयः अनन्तरं कृतोत्सवः चोलभूमिपतिः अपि सहासवक्त्रया पुष्प्साय पताकया तया कन्यया सह नगरातू निर्जगाम । व्याख्या अनन्तरं विक्रमाङ्कदेवस्य तुङ्गभद्रानदीतटप्राप्त्यनन्तरं कृतो विहित उत्स महो ‘मह उद्धव । उत्सवः' इत्यमरः । येन स विहितमहश्चोलस्य चोलदेशर भूमिपतिः पृथ्वीपतिश्चोलेश्वरोऽपि हासेन सहितं सहासं वक्त्रमाननं यस्यास् तया प्रफुल्लाननया पुष्पाण्यव सायका बाणा यस्य स पुष्पसायकः कामस्तस् पताका वैजयन्ती पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्' इत्यमरः कामोद्वोधकत्वात्तत्स्वरूपा तथा मन्मथध्वजरूपया तया प्रसिद्धया कन्यया स्वसुत सह नगरान्निजराजधान्या निर्जगाम बहिर्निःसृतवान् । भाषा विक्रमाङ्कदेव के तुङ्गभद्रा नदी के तट पर पहुँचने पर चोलदेश का राज भी मंगलोत्सव मनाकर, प्रसन्न वदन और कामदेव की ध्वजा के समान अपः स्वरूप से कामोद्दीपन करने वाली अपनी कन्या के साथ अपनी राजधानी २ बाहर निकल पड़ा । सन्धिबन्धमवलोक्य निश्चलं तस्य कुन्तलनरेन्द्रसूनुना । शान्तसाध्वसमहारुजः प्रजाः स्वेषु धामसु बन्धुरादरम् ।।६ २॥ प्रजाः तस्य कुन्तलेन्द्रसनुना निश्चलं सन्धिबन्धम् अवलोक्य शान्त