पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेषां कृते पूर्णचन्द्रमाः पूर्णेन्दुवदाल्हादकारकः स विक्रमाङ्कदेवो दन्तकान्तिभि रीषद्धासे प्रदर्शितदन्तप्रभाभिर्मनसश्चित्तस्य प्रसन्नतां प्रसावमदीरयन प्रकट यदिावाऽब्रवीच्च कथयामास च । शानकान्तिमिषेण मन: प्रसादोदीरणस्योत्प्रेक्षिा भाषा ओठों के पृष्ठ भाग पर स्मितरूपी आँचल से युक्त अर्थात् कुछ लज्जा से मुस्कुराने वाला कुन्तल देश की ललनाओं के नेत्रों का पूर्णचन्द्र अर्थात् पूर्णचन्द्र के समान आनन्द देने वाला वह विक्रमाङ्कदेव, मानों दातों की कान्ति से अपने मन की प्रसन्नता को प्रकट करता हुआ बोला भी । ईदृशीं सुजनतामजानता कार्मुकेण मुखरत्वमत्र मे । यत्कृतं किमपि तेन लञ्जया भारती कथमपि प्रवर्तते ॥५०॥ अन्वयः ईदृशीं सुजनताम् अजानता मे कार्मुकेण अत्र यत् किम् अपि मुखरत्वं कृतं तेन लज्जया (मे) भारती कथम् अपि प्रवर्तते । व्याख्या ईदृशीं पूर्वोक्तेन वाक्यकदम्बेन सम्यग् व्यक्तां सुजनतां सज्जनतामजानता तस्याः सुजनताया अज्ञानान्मे मम कार्मुकेण धनुषाऽत्राऽस्मिनृपे यत्किमपि यत्किञ्चिदपि मुखरत्वं वाचालत्वं धाष्टर्यसूचक निन्दितं कर्मेति भावः । कृतं सम्पादितं तेनौद्धत्येन तना लज्जया क्रिया मे भम भा ती वाणी ‘ब्राह्मी त्