पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाणिग्रहण अर्थात् विवाह कर सब लोगों में वन्दनीय होना चहता है । तस्य वचनेन चारुणा प्राप 'कुन्तलपतिः प्रसन्नताम् । त्ररोषविषवेगशान्तये भेषज विनय एव तादृशाम् ॥४७॥ न्तलपतिः तस्य चारुणा तेन वचनेन प्रसन्नतां प्राप । तादृशां षविषवेगशान्तये विनयः एव भेषजम् (अस्ति) । न्तलपतिः कुन्तलदेशाधिपतिबिंक्रमाङ्कदेवस्तस्य द्राविडेन्द्रदूतस्य चारुणा रिणा तेन पूर्वोक्तेन वचनेन बाकप्रपञ्चेन प्रसन्नतां प्रसादं ‘प्रसादस्तु ' इत्यमरः । प्रापोपजगाम । तादृशां विक्रमाङ्कदेवसदृशानां विजि तीव्रस्तीक्ष्णो रोषः क्रोध एव बिषं गरलं तस्य बेगो रयस्तस्य शान्तये विनय एव नम्रत्वमेव भेषजमौषधं ‘भषजौषधभेषज्यान्यगदो 'जायु ' इत्यमरः । अस्ति । विजिगीघूणां वीराणां पुरतो विनयदर्शनं तेषां वारणपूर्वकप्रसन्नतासम्पादनार्थमेक एवोपाय इति भावः । रोषे विषता दूपकम् । = न्तलदेशाधिपति विक्रमाङ्कदेव, द्रविडदेश के राजा के दूत की पूर्वोक्त Iातों से प्रसन्न हो गया । ऐसे महापुरुषों के तीन क्रोध रूपी विष के रोकने के लिये केवल विनय ही औषध हैं । = - - -

अन्वयः

- - भाषा -