पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हे महावीर ! आप जिस पृथ्वी पर अर्थात् जहाँ रहोगे वह भूमि पुण्य के सुख ऐश्वर्य समृद्धि आदि फलों को अवश्य प्राप्त करेगी। वह भूमि दुष्टराजाओं की पीडा से मुक्त हो जाएगी जो दया दाक्षिण्य शौर्य आदि गुणों से देदीप्यमान आपको अपना स्वामी पाएगी । अर्थात् आप जहाँ रहोगे वह भूमि अवश्य समृद्धि शाली हो जाएगी और उसको कभी भी दुष्ट राजा लोग पीड़ित न कर सकेंगे । त्वद्भिया गिरिगुह्वाश्रये' स्थिताः साहसाङ्क गलितत्रपा नृपाः । ज्यारवप्रतिरवेण तानपि त्वद्धनुः समरसीन्नि बाधते ॥४०॥ अन्वयः हे साहसाङ्क ! (ये) नृपाः गलितत्रपाः (सन्तः) त्वद्भिया गिरिगु हाश्रये स्थिताः तान् अपि त्वद्धनु समरसीन्नि ज्यारवप्रतिरवेण बाधते । व्याख्या हे साहसाङ्कः ! साहसं विक्रम एवाऽङ्को विजयलक्षणं ‘कलङ्काङ्कौ लाच्छ नञ्च चिन्हं लक्ष्म च लक्षणम्' इत्यमरः । यस्य स तत्सम्बोधने हे साहसाङ्क हे विक्रमाङ्कदेव ! ये नपा भपा गलिता विनिर्गता त्रपा लज्जा येषां ते विगत लज्जास्सन्तस्त्वत्तो भीस्तया भवद्भयेन गिरीणां पर्वतानां गुहाः कन्दरा एवाऽऽश्रयः रक्षास्थानं तस्मिन् स्थितास्तानपि तव धनुश्चापः समरसीम्नि समराङ्गणे ज्याया मौव्य रवस्य शब्दस्य प्रतिरवः प्रतिध्वनिस्तेन बाधते पीडयति । पर्वतकन्दरा स्वपि विक्रमाङ्कदेवस्याऽऽगमनभयादिति भावः । भाषा हे विक्रमाङ्कदेव ! जो राजा लोग लज्जा को छोड़ तुम्हारे डर से पर्वतों