पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोलौ चञ्चलौ वारिनिधी पूर्वपश्चिमसमुद्रावेव नीले श्यामवर्णे कुण्डले कर्णभूषणे यस्याः सा, द्राविडदेशस्य पूर्वपश्चिमसमुद्रद्वयमध्ये विद्यमानत्वात् । लोलवारिनिधिनीलकुण्डला चञ्चलनीलसमुद्रद्वयरूपयुग्मनीलकणविसंसा द्रविडा नामयमिति द्राविड: स चाऽसौ क्षितिपो भूपस्तस्य भूमिद्रविडाधिपभूमी रभसाद्वेगादुपागतं समागतं तं प्रसिद्धं पूर्वज्ञातं वा क्ष्माया पृथिव्याः द्रविडदेशभूमेर्वा भुजङ्ग पति विटं वा 'भुजङ्गो विटसर्पयोः' इत्यमरः । विभाव्य समालोच्यो पजातं समुत्पन्न साध्वसं भयं, समुत्पन्ना लज्जा वा ‘साध्वसं भयलज्जयोः । इत्यमरः । यस्याः सा उपजातसाध्वसा भीता सती, लज्जायुक्ता सती वाऽकम्पत कम्पमाप । एकत्र भयेनाऽन्यत्र सात्विकभावेन । यथा रभसादागतं पूर्व परिचितं कामुकं वीक्ष्य लज्जायुता कामिनी सात्विकभावेन कम्पते तथैव द्राविडराजभूमी रभसादागतं पूर्वज्ञातं विक्रमाङ्कदेवं निरीक्ष्य भयेन कम्पते स्मेति भावः । अत्र समासोक्त्यलङ्कारः श्लेषानुप्राणित: । भाषा चंचल नीले रंग के पूर्वपश्चिम समुद्र रूपी नीले कुण्डलों को धारण करने वाली द्राविड राजा की भूमी रूपी कामिनी वेग से आए हुए पृथ्वी के राजा या कामुक विक्रमादित्य को देख कर भय से या लज्जा से कांपने लगी । अर्थात् जिस प्रकार नीलम के बनने कुण्डलों को धारण करने वाली कामिनी पूर्व परिचित कामुक को वेग से आए हए देखकर लज्जा से सात्विक भाव उत्पन्न होने के कारण रोमाञ्चित हो, कांपने लगती है उसी प्रकार नीले पूर्वपश्चिम समुद्र रूपी नीले (नीलम के) कुण्डलों को धारण करने वाली द्राविड राजा की भूमि