पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

से जलने के दिन से, तेज मात्र से द्वेष करने वाला कामदेव निवास करता है । यत्र मारुतविधूतकेतक-बातधूलिधवलासु भूमिषु । कामिनीशरणमाश्रिते स्मरे भर्गवह्निरिव भस्मसादभूत् ॥२१॥ स्मरे कामिनीशरणम् आश्रिते सति यत्र मारुतविधूतकेतकव्रातधूलि धवलासु भूमिषु भर्गवह्निः भस्मसात् अभूत् इव। -- कामिनीनामङ्गनानां शरणं स्वरक्षार्थं रक्षितृत्बेनाऽऽश्रितेऽवलम्बिते सति यञ् वनवासमण्डले मारुतेन पवनेन विधूताः कम्पिताः केतकवाताः केतकसमूहा स्तेषां धूलिभिः परागैर्धवलासु शुभ्रासु भूमिषु भर्गबन्हिः शिवस्य तृतीयनेत्र जन्यवहिर्भस्मसादभूदिव भस्मशेषोऽभूदिव । कामिनीशरणागते कामदेवे यत्र भर्गवन्हिर्वायुकम्पितकेतकसमूहपरागपतनमिषेण शुभ्रत्वात् भस्मावशेषोऽभूदिवेति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा कामदेव के, अङ्गनाओं की शरण ले लेने से, वनवासमण्डल में हवा के झोंको से हिलाए हुए केवड़ों के फूलों की धूलि से सफेद भई हुई भूमिओं पर मानो शशंकर के तृतीय नेत्र की अग्नि, जल जाने पर राख होकर पड़ी थी । -- अन्वयः नारिकेलफलखण्डताण्डव-चुएणतत्कुहरवारिर्वीचयः । यत्र यान्ति मरुतः स्मरास्त्रतां धूतपक्वकदलीसमृद्धयः ॥२२॥

व्याख्या

अन्वयः 4 =ानिएाr=ा-ा: .