पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथात् विक्रमाङ्कदेव के भय स पाङ्कत सामदव अनक युद्ध म विजय प्राप्त कराने वाले हाथियों के (शक्तिशाली गज सेना के) रहते हुए भी, शान्ति न प्राप्त कर सका । स व्यसजयदथ क्वथन्मनाः पुष्कल बलममुष्य पृष्ठतः । किं न सम्भवति चर्मचतुषां कर्म लुब्धमनसामसात्विकम् ॥५॥ अन्वयः अथ क्वथन्मनाः चमचक्षुषां लुब्धमनसां किम् असात्विकं कर्म न सम्भवति । व्याख्या अथाऽनन्तरं ‘मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ' इत्यमरः । क्वथद्दू यमानं मनश्चित्तं यस्य स सोमदेवोऽमुष्य विक्रमाङ्कदेवस्य पृष्ठतः पश्चात् पुष्कलं पर्याप्तं ‘श्रेयान् श्रेष्ठः पुष्कलस्यात्सत्तमश्चातिशोभने' इत्यमरः । बलं सैन्यं व्यसर्जयत् प्रेषितवान् । चर्मणश्चक्षुषि येषां ते तेषामदूरदशिनां लुब्धं लोभाकृष्टं मनो येषां ते तेषां लुब्धचेतसां किमसात्विक तामसं कर्म कार्य न सम्भवति, अपि तु सर्वमेव तामसिकं कार्य सम्भवतीति भावः । अत्राऽर्थान्तर न्यासोऽलङ्कारः । भाषा इसके अनन्तर पीड़ित हृदय सोमदेव ने विक्रमाङ्कदेव के पीछे एक बड़ी पलटन भेज दी । चर्मचक्षु अर्थात् अदूरदर्श तथा लोभी मनुष्य कौन तामसिक कार्य नह' कर सकते अथत वे सब प्रकार के नाऽकर्म कर सकते नै |