पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दुन्दुभी के निनाद से कान के पड़दों को फाड़ते हुए, प्रस्थान कर दिया । साथ ही साथ साहसन्नती उसने कुद्द् होकर अपने बाणों से राजा की सेना के कितने ही हाथियों का धैर्य भंग नहीं किया अर्थात् राजा सोमदेव की सेना के सब हाथियों को बाण मार कर भगा दिया । प्रत्यक्ता मधुनेव काननमही मौर्वेव चापोज्झिता शुक्तिमौक्तिकवर्जितेव कविता माधुर्यहीनेव च । तेनैकेन निराकृता न शुशुभे चालुक्यराज्यस्थितिः सामार्थ्ये शुभजन्मनां कथयितुं कस्यास्ति वाग्विस्तरः ॥१२०॥ अन्वयः एकेन तेन निराकृता चालुक्यराज्यस्थितिः मधुना प्रत्यक्ता काननमही इव, चापोज्झिता मौर्वी इव, मौक्तितवर्जिता शुक्तिः इव, माधुर्यहीना कविता इव च न शुशुभे । शुभजन्मनां सामार्थ्यं कथयितुं कस्य वाग्विस्तरः (अस्ति) । ठयाख्या एकेन तेन केवलमेकेनैव तेन विक्रमाङ्कदेवेन निराकृता परित्यक्ता चालुक्यस्य चालुक्यराजवंशस्य राज्यस्थिती राज्यदशा राज्यमयदिा वा मधुना वसन्तेन चैत्रेण वा ‘स्याच्चैत्रे चैत्रिको मधुः' इत्यमरः । प्रत्यकता प्रकर्षेण त्यकता काननस्याऽ रण्यस्य ‘अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । मही भूमिरिब, चापेन धनुषोज्झिता दूरीकृता मौवीं ज्येव, “मौर्वी ज्या शिंजिनी गुणः' इत्यमरः । मौक्तिकैर्मुक्ताभिर्वजिता रहिता शुक्तिरिव भुक्तास्फोट इव ‘मुक्तास्फोटः स्त्रियां