पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दक्षिण समुद्र की ओर जाकर द्रविड देश के राजा आदि को खूब पीसूग अर्थात् हराऊँगा जिससे कुमार्ग में प्रवृत्त भी मेरे बड़े भाई को वे तंग न कर सकेंगे अर्थात् परास्त न कर सकेगे|

इति स मनसा निश्चित्यार्थ चुलुक्यशिखामणिः श्रवणरसणिं भिन्दन्भेरीरवेण विनिर्ययौ । अपि च कुपितः चमाभृत्सेनागजेषु निजेषुभिः कतिषु विदधे धैर्यध्वंसं न साहसलाच्छनः ॥११९॥ अन्वयः चुलुक्यशिखामणिः सः इति अर्थं मनसा निश्चित्य भेरीरवेण श्रवण सरणेि भिन्दन् विनिर्ययौ । अपि च साहसलाच्छनः कुपितः (सन्) निजेषुभिः कतिषु क्ष्माभृत्सेनागजेषु धैर्यध्वंसं न विदधे । व्याख्या चुलुक्यस्य चालुक्यवंशस्य शिखामणिश्चूडारत्नं स विक्रमाङ्कदेव इति पूर्वोक्त प्रकारेणाऽर्थ सर्वं वस्तुजातं मनसा हृदयेन निश्चित्य निर्धार्य भेर्या दुन्दुभे रवेण नादेन ‘भेरी स्त्री दुन्दुभिः पुमान्’ इत्यमरः । श्रवणयोः कर्णयोः सरणि रन्ध्रं भिन्दन् विदारयन् विनिर्ययौ विनिर्जगाम । अपि चाऽन्यच्च साहसमेवोत्साह एव लाच्छनं चिन्हं यस्य सः साहसलाच्छन उत्साहव्रती कुपित्तस्सन् क्रुद्धस्सन् निजेषुभिस्वकीयबाणैः कतिषु कियत्सु क्ष्माभृतः नृपस्य सोमदेवस्य सेनाया ११

  • -

- - -- - -- >. भाषा

.. .

अन्वयः

. .. .. ..--ः -

- - -