पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सः नरपतिश्रियं जातु जातुषीं मेने (इति अहम्) मन्ये । यत् एतद्विल- यभीत्या इव (सः) क्षात्रं तेजः अत्यजत् । व्याख्या सः सोमदेवो नरपते राज्ञः श्रियं लक्ष्मीं नरपतिश्रियं राजलक्ष्मीं जातु कदाचित् जतुषो लाक्षाया विकारो जातुषी तां जातुषीं लाक्षामयीं मेने विज्ञात- वानित्यहं मन्ये कल्पयामि । यद्यस्मात्कारणादेतस्या लाक्षामयलक्ष्म्या विलयो द्रवीभूतत्वं तस्माद्भीतिस्तया लाक्षामयलक्ष्म्या द्रवीभूतत्वात्तस्या विलयो माऽभूदिति भीत्येव सः सोमदेवः क्षात्रं क्षत्रियसम्बन्धि तेजः प्रताप-मत्यजत् तत्याज । उष्णत्वादिति यावत् । क्षात्रतेजोहीनस्संजात इति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा मैं समझता हूँ कि सोमदेव ने राजलक्ष्मी को लाख की बनी समझ लिया था । इसी कारण से क्षात्र तेज की गर्मी से कहीं वह पिघल कर नष्ट न हो इस हेतु से उसने क्षात्र तेज को ही छोड़ दिया था । ज्ञातास्वादः स्वयं लक्ष्म्याः पिशाच्या इव चुम्बनात् । रुधिरं कण्ठरन्ध्रेभ्यः सर्वेषामाचकाङ्क्ष् सः ।। १०५॥ श्रन्वयः पिशाच्याः इव लक्ष्म्याः चुम्बनातू स्वयं ज्ञातास्वादः सः सर्वेषां कण्ठ रन्ध्रेभ्यः रुधिरम् आचकाङ्क्ष ।