पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- 5 लगे हुए रक्त के स्वाद का स्वयं अनुभव कर वह् राजा प्रजाओं के गले घोंट कर उनका खून पीने की इच्छा करने लगा । अर्थात् कर आदि लगा कर प्रजाओं को अत्यधिक कष्ट देने लगा । उद्धूतचामरोद्दाम-समीरासङ्गिनेव सः । रजसा पूर्यमाणोऽभून्मार्ग द्रष्टुमनीश्वरः ॥१०६॥ अन्वयः उद्धूतचामरोद्दामसमीरासङ्गिना रजसा इव पूर्यमाणः सः मार्ग द्रष्टुम् अनीश्वरः अभूत् । व्याख्या उद्धूतं वेगेन चालितञ्चामरं प्रकीर्णकं ‘चामरं तु प्रकीर्णकम्' इत्यमरः । तस्योद्दाम उत्कटः समीरः पवनस्तस्याऽऽसङ्गः सम्बन्धोऽस्त्यस्येति तत्तेन वेगसंचा- लितप्रकीर्णकजनितोत्कटपवनसम्बन्धेनेव तत्सम्बन्धादागतेनेव रजसा धूल्या रजो- गुणेन वा पूर्यमाणो पूरितनेत्रोऽत्यन्तं संपृक्तो वा स सोमदेवो मार्ग पन्थानं विवेकयुक्तकार्य वा द्रष्टुमवलोकयितुं विचारयितुं वाऽनीश्वरोऽप्रभुरसमर्थ इवेत्यर्थः । अभूद् बभूव । भाषा जोर से डुलाए जाने वाले चंवरों से जोर से बह्ने वाले वायु के सम्बन्ध से उड़ी हुई धूर (आँखों में पड़ जाने से) पक्ष में चंवर डुलाये जाने के राजकीय ऐश्वर्य के सम्बन्ध से उत्पन्न रजोगुण के कारण से वह् राजा सन्मार्ग का अवलोकन करने में असमर्थ हो गया ।