पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरन्दरस्य पुरुहूतस्य ‘वृद्धःश्रवाःशुनासीरः पुरुहूतः पुरन्दरः' इत्यमरः । धुरां राज्यकार्यभारं स्वर्गराज्यकार्यभारमित्यर्थः । धर्तु वोढुं व्यवहितः कृतोऽस्मा द्भूलोकान्महद्दूरे स्थापितः । नृपस्य पुण्यातिशयेन देवत्वप्राप्त्या पुरन्दरस्य राज्यकायें साहाय्यप्रदानार्थं ब्रह्मणा स व्यवहित इति भावः । काव्यलिङ्गालङ्कारः भाषा ब्रह्माने, सोने के खम्भे की शोभा वाले राजा आहवमल्लदेव के बाहु को स्वर्ग के राज्य कार्य में इन्द्र की सहायता करने के लिये इस पृथ्वी पर से दूर हटा दिया है। अर्थात् राजा को इस पृथ्वी पर से स्वर्ग में हटा दिया है । निजासु राजधानीषु स्थितिं दधतु पार्थिवाः । तादृशः पुनरुत्साहो वीरसिंहासने कुतः ॥७७॥

  • ६७

अन्वयः पार्थिवाः निजासु राजधानीषु स्थितिं दधतु । कुतः पुनः वीरसिंहासने तादृशः उत्साह:| व्याख्या पृथिव्या ईश्वराः पाथिवा नृपा निजासु स्वीयासु राजधानीषु प्रधाननगरेषु स्थितिं

सुखेन निवासं दधतु कुर्वन्तु । कुतः कस्माद्धेतोः पुनः भूयो वीराणां

सिंहासनं संग्रामभूमिस्तस्मिन् तादृशाः पूर्वानुभूत उत्साहश्चित्तस्योन्नतिः । सम्प्रति नृपस्याऽऽहवमल्लदेवस्य युद्धप्रियस्याऽभावात्सर्वे राजानो युद्धभयं त्यक्त्वा सुखेन निवसन्त्विति भावः । भाषा