पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इसके वाद अपने प्रेमियों के प्यारे उस राजा ने मार्ग में थोड़े ही ठहराओं (पड़ावों) को देकर दक्षिणापथ की गङ्गा, तुङ्गभद्रा नदी का दर्शन किया । तुङ्गभद्रा नरेन्द्रेण तेनामन्यत मानिना । तरङ्गहस्तैरुत्क्षिप्य क्षिपन्तीवेन्द्रमन्दिरे ॥६३॥ अन्वयः मानिना तेन नरेन्द्रेण तुङ्गभद्रा तरङ्गहस्तैः उक्षिप्य इन्द्रमन्दिरे क्षिपन्ती इव अमन्यत । व्याख्या मानश्चितसमुन्नतिरस्यास्तीति मानी तेन मानिना ‘गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः' इत्यमरः । तेन नरेन्द्रेणाऽऽहवमल्लदेवनृपेण तुङ्गभद्रा दक्षिणापथगङ्गा तरङ्गा वीचय एव हस्ताः करास्तैस्तरङ्गरूपकरैरुत्क्षिप्योध्वं प्रक्षिप्येन्द्रस्य मन्दिरे स्वर्गे (राजानं) क्षिपन्तीव प्रापयन्तीवाऽमन्यत मेने । अत्रोत्प्रेक्षालङ्कारः । तुङ्गभद्रायां तरङ्गभिन्नहस्तैर्जनानां स्वर्गलोकप्रापणस्य क्रियाया उत्प्रेक्षणात् । भाषा उस उन्नत चित राजा ने , तुङ्गभद्रा नदी, अपने तरङ्गरूी हाथों से मानों उसे स्वर्ग में इन्द्र के मन्दिर में उछाल रही हो, ऐसा समझा । उद्दण्डा तेन डिण्डीर-पिण्डपङ्क्तिरदृश्यत । विमानहंसमालेव प्रहिता पद्मसद्मना ।॥६४॥