पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस शरीर द्वारा शंकर की आराधना करने से मेरा I बड़ा उपकार हुआ है । इसको तीर्थस्थान के अतिरिक्त अन्यत्र त्याग करना कृतघ्नता ही होगी । तथेति वचनं राज्ञः प्रत्यपद्यन्त मन्त्रिणः। उचिताचरणे केषां नोत्साहचतुरं मनः ॥६१॥ अन्वयः मन्त्रिणः इति राज्ञः वचनं तथा प्रत्यपद्यन्त । केषां मनः उचिताचरणे उत्सहचतुरं न । व्याख्या मन्त्रिणो रजसचिवा इति पूर्वोक्तं राज्ञो नृपस्य वचनं बचः व्याहार उक्तिर्लपितं भrषतं वचनं वचःइत्यमरः। तथा येन प्रकारेण राज्ञा कथितं तेनैव प्रकारेण प्रत्यपद्यन्ताऽङ्गीचक्रुः । केषां विचारशीलानां मनुष्याणां मनश्चेत उचितस्य योग्यस्य कार्यस्याऽऽचरणे सपादन उत्साहचतुरं समुत्सहितं न भवति । । अपि तु सर्वेषामेव । अत्राऽर्थान्तरन्यासलागरः । भाषा मन्त्रियों ने राजा के इस वचन को तदनुसार ही स्वीकार किया । ऐसे यौन विचारशील लोग हैं जिनका मन उचित कार्य करने में उत्साहित न हो । ततः कतिपयैरेव प्रयाणैः प्रणयिप्रियः। तां क्षोणीपतिरद्राक्षीद् दक्षिणापथजान्हवीम् ॥६२॥ ग= r+