पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भृतस्तथा चक्थभूपालान दें निमल कुल वश मम जन्म जनुः । 'जनुजनन जन्मनि जनिरुपतिरु. ' इत्यमरः । कियत्यो बहुसंख्याताः शास्त्रार्थविष्णुषोऽपि शास्त्रार्थंरूपजलबिन्दवोऽपि 'पृषन्ति बिन्दुपृषताः पुमाँसो विभुषः स्त्रियाम्' इत्य मरः । अत्रेण कर्णेन सह मैत्रीं परिचयं गताः प्राप्ताः कर्णगोचरं गता इत्यर्थः । श्रेष्ठचालुक्यवंशी जम्मना सह शास्त्रार्थेऽपि कर्णगोचरीकृत इति भावः । अषा चालुक्यवंशीय राजाओं के विशुद्ध कुल में मेरा जन्म हुआ है । शास्त्रार्थं के कितने ही छींटे मेरे कानों में पड़े हैं। अर्थात् शास्त्रार्थों का भी मैंने बहुत श्रवण किया है । जानामि करिकर्णान्त--चञ्चलं हतजीवितम् । मम नान्यत्र विश्वासः पार्श्वतीजीवितेश्वरात् ॥५८॥ अन्वयः (अ३) इतजीवितं करिकर्णान्तचञ्चलं जानामि । मम पार्वतीजीविते श्वरात् अन्यत्र विश्वाखः न । व्यख्य अहं हतजीवितमधमजीवनं करीणो हस्तिनः कर्णस्तस्याऽन्तः प्रान्तभागस्त द्वच्चञ्चलमस्थिरं जानामि वेषि । ‘क्षणभडगुरः प्राणा' इति श्रुतेः । मम पार्वत्या गिरिजाय जीवितस्य जीवनस्येश्वरः शिवस्तस्मादन्यत्र स्थाने विश्वासो ममाऽऽस्था नाऽस्ति । सत्यत्वस्य स्थिरत्वस्य नित्यत्वस्य वा सत्ता शिवं विहाय नाऽन्यत्र । अतः शिवसायुज्यप्राप्तिरेव मम मुख्यमुद्देश्यमिति भावः ।