पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस प्रकार सांसारिक समस्त काय को सफलता पूर्वक सम्पादन करने वाले की और शङ्कर के भक्त शिरोमणि, मेरा, पार्वतीपति महादेव कैलास नगरी में जाना, उत्सव है । आत्मानमुन्मदद्वाःस्थ -गलहस्ततसेवकाः । अगम्यमपि दैवस्य विदन्ति हतपार्थिवाः ॥५६॥ अश्मयः उन्मदद्वाःस्थगलहस्तितसेचकाः हतपार्थिवाः आत्मानं दैवस्य अगम्यम् अपि विदन्ति । याख्या द्वारि तिष्ठतीति द्वाःस्था द्वारपाला उन्मदा मदोन्मत्ताश्च ते दास्थाश्चो न्मदद्वस्थास्तैर्गलहस्तिता गले हस्तं दत्वा दूरं प्रापिता स्सेवका राजभक्ता यैस्ते हता अज्ञानेन हताः सम्यग्ज्ञानपराङ्मुखाः पार्थिवा राजान आत्मानं स्वं देवस्य विधेः विधिविधाने दैवे च' इत्यमरः। अगम्यमप्यविषयमपि विदन्ति जानन्ति । अज्ञानिनो राजानो मदेन देवमपि तिरस्कुर्वन्तीति भावः । भाष मदोन्मत्त दरबानों द्वारा गर्दनिया देकर राजभक्त लोगों को हटा देने वाले अज्ञानी राजा लोग अपने को दैव से भी अगम्य समझने लगते हैं। अर्थात् दुरभिमान से दैव भी उनका कुछ बिगाड़ नहीं सकता ऐसा समझने लगते हैं। मम शुद्धे कुले जन्म चालुक्यवसुधाभृताम् । कियत्योऽपि गताः श्रोत्र-मैत्रीं शास्त्रार्थेविषुषः ॥५७