पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मैंने अपने टाँकी के समान प्रताप से राजाओं के मुकुट के मणिक्य रूपी सिल्लियों पर अपनी आज्ञाओं के अक्षर खोद दिये थे । अर्थात् सब राजा मेरी आज्ञाओं का पालन करते थे और मेरे वश में थे । दिग्भित्तयः शरश्रेणि -कृतच्छिद्रपरम्पराः । स्वयशोराजहंसस्य प्रापिताः पञ्जरश्रियम् ॥५१॥ अन्वयः शरश्रेणिकृतच्छिद्रपरम्पराः दिग्भित्तयः स्वयशोराजहंसस्य पञ्जरश्रियं प्रपिताः । व्याख्या शराणां बाणानां श्रेणिभिः परम्पराभिः कृताश्छिद्राणां | बिलानां परम्पराः पंक्तयो यासु ता दिशश एव भित्तयो दिभित्तयः स्वं स्वकीयं यश एव कीतिरेव राजहंसः शुभ्रवर्णत्वात् तस्य पञ्जरस्य श्रियं शोभां प्रापितः गमिताः। पञ्जराणि च्छिद्रयुक्तान्येव भवन्ति । सर्वदिक्षु शरैश्शशून् हत्वा अतएव सर्वदिक्षु शरै श्छिद्रं कृत्वा संप्राप्तयशोराजहंसस्य विक्पञ्जरं निमितमिति दिग्भित्तिभिः पञ्जरयोभ समनुप्राप्तेति भावः । यशसि राजहंसाभेदोपाहूपकम् । > भाषा मैने बाणों को बरसा कर छिद्र मय की हुई दिशा रूपी भीतों को अपने यश रूपी राजहंस के लिये पिंजड़े की शोभा को प्राप्त कराया । अर्थात् बाणों क बरसा कर सम्पूर्ण दिशाओं के राजाओं को जीत कर सर्वत्र अपनी कीति