पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विजय की सुन कर सुखमय अवस्था का अनुभव किया ।अथात् राजा का अत्यन्त हर्प हुआ ।


श्रकाएडे विधि चाएडालस्तस्मै दाहज्वरं ददौ । न कैश्चिदपि लभ्यन्ते निष्कम्पाः सुखसंपदः ॥४६॥

          श्रन्वयः

श्रकाएडे विधिचाएडाल: तस्मै दाहज्वरं ददौ । कैश्चित् श्रपि निष्कम्पाः सुखसम्पदः न लभ्यन्ते ।

            व्याख्या

अकाण्डेऽनवसरे विधिर्ब्रम्हैव चाण्डालो दुष्टकार्यकर्ता तस्मै राज्ञे दाहज्वरं ज्वरविशेषं महासंतापकरं ज्वरमित्यर्थः । ददौ दत्तवान् । विधिवशादसमय एव स दाहज्वराक्रान्तोभूदित्यर्थः । कैश्चिदपि भाग्यवद्भिर्निष्कम्पाः कम्पेन चाञ्चल्येन रहिता निष्कम्पा विघ्नरहिताः सुखसम्पदः सुखसम्पत्तयो न लभ्यन्ते न प्राप्यन्ते । पूर्वार्द्धस्योत्तरार्द्धेन समर्थनादर्थान्तरन्यासालङ्कारः।

                  भाषा
वेमौके ही चाण्डाल विधि ने राजा को दाहज्वर से पीड़ित कर दिया ।

कोई भी मनुप्य विघ्न रहित सुखसम्पत्ति को नहीं प्राप्त कर सकते ।

श्रपरिश्रान्तसन्तापश्चन्दनालेपनेन सः । त्वदङ्कपालीपेयूषमाचकाङ्क्ष पुनः पुनः ॥४७॥

२ वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः ।