पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रलयाम्बुदः व्यपिपर्ति ।

                   व्याख्या
  

हे कुमार ! हे राजकुमार ! विक्रमाङ्कदेव ! आत्मानं स्वं दृढं निश्चलं विधेहि कुरु । धीरतां धैर्यं मावधीरय तिरस्कुरु । एष अग्रे कथनीयो दुर्वार्तरूपोमंङल्यवृत्तान्तरुपः प्रलयाम्बुदः प्रलयकालिकमेघो व्यापिपतिं व्यापारं करोति । प्रलयकालिकमेधजन्यकष्टसमां कष्टप्रदां वार्तां श्रोतुं धैर्ययुक्तो भवेति भावः ।

                  भाषा

हे राजकुमार ! विक्रमाङ्कदेव ! अपने को कड़ा बनालो । धैर्य मत छोड़ो । आगे कहा जाने वाला बुरा वृत्तान्त रूपी प्रलयकाल का मेघ अब व्यापार करने जा रहा है । अर्थात् प्रलयकाल के मेघ से होने वाले कष्ट के समान कष्ट देने वाली दुःखद वार्ता अब मैं सुनाने जा रहा हूँ । इसलिये दृढ़ होकर धैर्य से सुनो । श्रापाएडुपाएड्यमालोल-चोलमाक्रान्तसिंहलम् । देवस्त्वद्विजयं श्रुत्वा भेजे सुखमयीं स्थितिम् ॥४५॥

                श्रन्वयः

देवः श्रापाण्डुपाण्ड्यम् श्रालोलचोलम् श्राकान्तसिंहलं त्वद्विजयं श्रुत्वा सुखमयीं स्थितिं भेजे । ठयारख्या