पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ५-५ . ५५-८ -५.० २ २ ८९न प्५९८५ भाषा अन्वयः १५ ५ ५ व्याख्या ९-६ ध्यानेन ‘स्याच्चिन्तास्मृतिराध्यानम्' इत्यमरः । शून्यं चेतश्चित्तं यस्य तस्य विवेकरहितहृदयस्य ‘चित्तं तु चेतो हृदयं स्वान्तं हत्मानसं मनः' इत्यमरः। तस्य विक्रमाङ्कदेवस्य कर्णे श्रोत्रे काऽपि काचित् विचित्राऽप्यमङ्गलवार्ताऽशुभवृत्तान्तो न्यधीयत स्थापिता कथितेत्यर्थः । ६ भाषा ॥५ प्रत्यक्ष पहिचान में न आने वाले लोगों के समान कुछ लोगों ने मानों अाकर चिन्ता से शून्य हृदय उस राजपुत्र के कान में कोई अमङ्गल बात कही। शुभाशुभानि वस्तूनि संमुखानि शरीरिणाम् । । प्रतिबिम्बमिवायान्ति पूर्वमेवान्तरात्मनि ॥३४॥ ५९५ ।

संमुखानि शुभाशुभानि वस्तूनि शरीरिणाम् अन्तरात्मनि प्रतिबिम्बम् इव पूर्वम् एव आयन्ति । संमुखानि संमुखमागतानि सन्निकटवर्तीनीत्यर्थः । शुभं मङ्गल्यमशुभमङ्गल्यं तानि मङ्गल्यामङ्गल्यानि वस्तूनि घटनाः शरीरिणां प्राणिनामन्तरात्मानि प्रति बिम्बमिव प्रतिच्छायमिव प्रागेवाऽऽयान्ति पूर्वमेव समागच्छन्ति । भवितव्यतायाः परिज्ञानं प्राणिनामन्तः प्रथममेव सूचितम्भवतीति भावः ।