पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बाद में दिग्विजय का कार्य सम्पन्न कर लौटते हुए मार्ग में कुछ दूर भी आजाने पर, वह अकस्मात अशान्ति का पात्र बन गया अर्थात् वह उद्विग्न हा उठा । स शङ्कातङ्कमासाद्य स्फुरणाद्वामचतुषः । श्रेयोऽस्तु तातपादाना-मिति सास्रमवोचत ॥३२॥ अन्वयः सः वामचक्षुषः स्फुरणात् शङ्कातङ्कम् आसाद्य तातपादानां श्रेयः अस्तु इति सास्रम् अवोचत । व्याख्या स राजकुमारो वामं दक्षिणेतरं चक्षुर्नयन्नं तस्य वामनयनस्य स्फुरणाच्च लनात् शङ्कायाः सन्देहस्याऽऽतङ्क भयमासाद्य प्राप्य तातपादानां पूज्यचरणानां (मम पितुः) श्रेयः कल्याणमस्त्विति वचोऽन्नेणाऽश्रुणा सहितं यथास्यात्तथाऽवोच तोक्तवान् । भाषा बाई आँख के फड़कने से सन्देह से भयभीत होकर उसने आँसू बहाते हुए पिता जी का शुभ हो, ऐसा कहा । अदृश्यैः कैश्चिदागत्य चिन्तया शून्यचेतसः । तस्यामङ्गलवार्तव कापि करणे न्यधीयत ।॥३३॥