पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आक्रान्तरिपुचक्रेण तेन चक्रकोटपतेः चित्रशालासु लिखिताः दन्तिनः व्याख्या आाक्रान्तं समाक्रान्तं विजितमित्यर्थः । रिपुचत्रं शत्रुचक्रवालं येन तेन जितारिसमूहेन तेन विक्रमाङ्कदेवेन चक्रकोटनामकस्थानस्य पतिः स्वामी तस्य ऋकोटवेशाधिपस्य चित्राणां शालासु गृहेषु चित्रमन्दिरेषु लिखिताश्चित्रिता त्तिन्नो गजाः परं केवलभम्मुच्यन्त मुक्ताः । चक्रकोटपतेस्सकला गजाः स्वायत्तीकृता त्यर्थः । अत्र केवलं चित्रलिखिता गजा एव त्यक्ता इत्युक्त्या सर्वाऽपि गजसेना वायत्तीकृतेति प्रतीत्याऽर्थापत्तिरलङ्कारः । शत्रु समूह को जीतने वाले उस राजकुमार विक्रमाङ्कदेव ने चक्रकोट के जा की चित्रशाला में चित्रित हाथियों को ही केवल छोड़ दिया अर्थात् उसके [ब हाथी ले लिये । कृतकार्यः परावृत्य कियत्थप्यध्वनि स्थितः । श्रथ गम्यत्वमरतेरकस्मादेव सोऽगमत् ॥३१॥ अन्वयः अथ कृतकार्यः सः परावृत्य कियति अध्वनि अपि स्थितः (सन्) व्याख्या