पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

== शिलाभिः करटित्नुएए-श्रीखण्डस्यन्दपाण्डुभिः ।

             मलयस्तद्धलक्षोभादस्थिशेष इवाऽभवत् ॥१०॥ ==

                        अन्वयः
      मलयः करटिक्षुएएश्रीखण्डस्यन्दपाण्डुभिः शिलाभिः तद्वलक्षोभात्
    श्रास्थशषः इव अभवत् ।
                       व्याख्या
   मलयो मलयाचलः करटिभिर्गजैः क्षुण्णास्संमर्दिताः श्रीखण्डाश्चन्दनवृक्षास्तेषां
 स्यन्देन प्रस्नुतद्रव्येण पाण्डुवर्णाः शुभ्रवणस्ताभिः शिलाभिर्हेतुभिस्तयस्य्  बलं
 सैन्यं तस्य क्षोभात्संघर्षात्संमर्दनादित्यर्थः । अस्थीन्धेव शेषा अवशिष्टांशा यस्य
 स इवाऽभवत् । शिलासु शुभ्रत्वसाम्यादस्थिस्वरूपस्योत्प्रेक्षणादुत्प्रेक्षा ।
                       
                         भाषा
  उस राजा के हाथियों से नष्ट किए हुए चन्दन वृक्ष के रस से सफेद भई 
हुई पत्थर की चट्टानों के मिष से मानों उस राजा की पलटनों से सम्मदित

होने से मलयाचल की हड्डिया अवशिष्ट रह गई हों ऐसा बह दिखाई देता था ।


         == श्रम्भोधिः श्रीभुजङ्गस्य निद्राभङ्गविधायिना ।
               चमूकलकलेनेव कुपितः क्षोभमाययौ ॥११॥ ==

                           अन्वयः
    अम्भोधिः श्रीभुजङ्गस्य निद्राभङ्गविधायिना चमूकलकलेन कुपितः सन्
 इव क्षेोभम आययौ ।