पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खेनैव पशुवन्निपीय पीत्वा क्षितिं चोलदेशभुमिं माता जननीति कृत्वेति हेतोरुत्स सर्ज त्यक्तवान् । पूर्वमयं चोलभूमेर्भर्ता। विक्रमाङ्कदेवेनाऽऽकान्ते चोलदेशे युद्धजनितपरिश्रमस्य पश्चात्पलायन जनितपरिश्रमस्य चाऽधिक्यात् पात्राभावात् स्तनपानमिव गिरिनिर्झराम्बुनः पशुवन्मुखेनैव पानात् सा चोलभूमिः सम्प्रति जननीव जातेति हेतोस्तस्या उपभोगो भर्तृत्वेन निषिद्ध इति धिया तां मुमोचे त्यर्थः । चोलभूमिं त्यक्त्वाऽन्यत्र पलायित इति भावः । अत्रोत्प्रेक्षालङ्कारः, परमर्थौचित्यं चिन्त्यमेव ।

                     भाषा

उस विक्रमाङ्कदेव के चोलदेश पर आक्रमण करने पर, चोलभूमि का पहिले जो पति था अर्थात् राजा था, वह चोलराज युद्ध के और भागने के अधिक परिश्रम से बहुत प्यासा होकर, पहाड़ियों के झरनों का जल, गिलास न होने से चोल भूमि के स्तनपान के समान पशुओं के ऐसे मुख से पीकर, चोल भूमि को स्तनपान कराने वाली जननी है ऐसा समझ कर और उसका अब उपभोग करना ठीक नहीं ऐसा सोंचकर, मानों उसे त्याग कर चला गया । अर्थात् विक्रमाङ्कदेव के आक्रमण करने पर वह चोल भूमि छोड़ कर भाग गया।

स मालवेन्टुं शरणं प्रविष्ट-मकण्टके स्थापयति स्म राज्ये । कन्याप्रदानच्छलतः क्षितीशाः सर्वस्वदानं बहवोऽस्य चक्रुः ॥६७॥

                   अन्वयः

सः शरणं प्रविष्टं मालवेन्दुम् अकण्टके राज्ये स्थापयति स्म । बहवः क्षितीशाः कन्याप्रदानच्छलतः अस्य सर्वस्वदानं चक्रुः ।

                   व्याख्या