पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः

वीरप्रकाण्डे तस्मिन् विजयोद्यमेषु चापदण्डं समाकर्षति (सति) द्रविडाङ्गनानां मुखानि उष्णोष्णनिःश्वासविधूसराणि अभूवन् ।

               व्याख्या

प्रशस्तो वीरो वीरप्रकाण्डस्तस्मिन् ‘मतल्लिकामचचिका प्रकाण्डमुद्धत्तल्लजौ । प्रशस्तवाचकान्यमूनि' इत्यमरः । तस्मिन्विक्रमाङ्कदेवे विजयोद्यमेषु विजय यात्रासु चापदण्डं धनुर्दण्डं समाकर्षति सति द्रविडदेशीयाङ्गनानां चोलदेशीयनारीणां चोलीनामित्यर्थः । मुखानि वदनान्युष्णादप्युष्ण इत्युष्णोष्णो निःश्वासः शोकजनितोच्छ्वासस्तेन विधूसराणीषत्पाण्डूनि कान्तिरहितानीत्यर्थः । ‘ईषत्पा- ण्डुस्तु धूसरः इत्यमरः । अभूवन् जातानि । अत्र चापदण्डाकर्षणमात्रेण मुखानां विधूसरत्वोक्त्याऽतिशयोक्तिरलङ्कारः ।

               भाषा

युद्ध यात्राओं में वीरों में श्रेष्ठ उस विक्रमाङ्कदेव के धनुष तानने पर चोल देश की नारियों के मुख, गरम २ उच्छ्वास लेने से कुछ सफेद पड़ जाते थे अर्थात् कान्ति हीन हो जाते थे । तस्मिन्विरुद्धे गिरिनिर्भराम्बु श्रमातिरेकात्पशुवन्निपीय। मातेति चोलः क्षितिमादिभर्ता कृत्वा स्तनास्वादमिवोत्ससर्ज ॥६६॥

              अन्वयः

तस्मिन् विरुद्धे (सति) आदिभर्ता चोलः श्रमातिरेकात् गिरिनिर्भराम्बु