पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लछन्म्र्ग्स्तस्य् भात्यथ् भयत्पाद्नाय्वापतन् धारतन् क्न्थवसक्त् लग्नेन् व्याघ्रनख एवाङकुरः स्तेनाऽराजत शुशुभे । बालमुखेन्दौ लाच्छनमृगस्य गमनवारणाय व्याघ्रनखाः कण्ठे समारोपिताः । व्याऽघ्रनखेन तत्र व्याघ्रसत्ता मनुमाय मृगस्तत्र न गच्छति । अतएव बालस्य मुखचन्द्रो निष्कलङ्कः इति भावः । बालकस्याऽरिष्ट निवारणार्थ तस्य गले व्याघ्रनखार्पणं भारते प्रसिद्धम् । फलोत्प्रेक्षाऽलङ्कारः । तेन मुखस्य निष्कलङ्कचन्द्ररूपत्वं ध्वन्यते ।

                     भाषा

वह राज पुत्र, मुखरूपी चन्द्र में आने की अभिलाषा रखने वाले लांच्छन मृग को डराने के लिए मानों गले में पहिने हुए व्याघ्रनखांकुर से शोभित हो रहा था अर्थात् व्यघ्र के भय से मृग वहाँ नहीं जा सकता अत एव उसका मुख रूपी चन्द्र निष्कलङ्क था । (लड़कों के गले में व्याघ्रनख पहनाने की प्रथा भारत में चिरकाल से चली आई है । ) १०" क्रीडन्समुत्सारितवारनारी-mञ्जीरनादागतराजहंसः । एकः क्षितेः पालयिता भविष्यन् स राजहंसासहनत्वमूचे ॥१४॥

क्रीडन्समुत्सारितवारनारीमञ्जीरनादागतराजहंसः सः एकः क्षितेः भवि ध्यन् पालाय्ता राजहन्सासहनत्वम् ऊच । क्रीडन् बालोचितक्रीडाविलासं कुर्वन् समुत्सारिता निवारिता वारनारीणां वाराङ्गनानां ‘वारस्त्री गणिका वेश्या रूपाज्जीवा' इत्यमरः । मञ्जीरनादेन