पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विच्छिां पङक्त्याकारमाऽऽरात्रिक बालस्य पुरस्तात् प्रज्वलित दीप भ्रामणं तस्य दीपसम्पदा दीपसम्पत्या, उदयसन्ध्ययेव सायं सन्ध्ययेव श्रियं शोभां समाजहार स्वीचकार । अर्थात् द्वितीयाचन्द्रः सन्ध्याकाले लोकैरारार्तिक्येन पूज्यते तद्वदयं बाल आरार्तिक्येन शोभितोऽभूदिति भावः । अत्रोपमारूपकयोः संकरः । भाषा जगत् भर के मनुष्यों की आँखों को आनन्द देने वाला बालचन्द्र स्वरूप वह बालक, नूतन तेज की किरणों के चक्र के समान रमणीय सतत आरती के दीपक की ज्योति से सायं काल की बालचन्द्र की शोभा को उत्पन्न कर रहा था । प्रायः सभी लोग दूज के चांद की सायं काल में आरती कर पूजा करते हैं। वैसे ही यह भी आरती से शोभित हुआ । श्रासन्नरलगृहभित्तिषु निर्मलासु लोकोत्तरेण वपुषा प्रतिबिम्बितेन। सेवां स्मरिष्यति कृतज्ञतयेव दिग्भिरङ्कगृहीत इव राजसुतो रराज ॥८॥ अन्वयः राजसुतः निर्मलासु आसन्नरन्नगृहभित्तिषु प्रतिबिम्बितेन लोकोत्तरेण वपुषा (श्रय) कृतज्ञतया सेवां स्मरिष्यति (इति) दिग्भिः अङ्गे गृहीतः इव रराज । व्याख्या राज्ञः सुतो राजपुत्रो निर्मलासु निर्मलकान्तिष्वाऽऽसन्नाः समीपस्थाश्च रत्नगृहभित्तयो रत्नखचितगेहकुड्यानि तासु प्रतिबिम्बितेन प्रतिच्छायां गतेन लोकोत्तरेणाऽलौकिकेन वपुषा शरीरेण ‘गात्रं वपुः संहननं शरीरं वत्र्म विग्रहः इत्यमरः । हेतुनाऽयं कुमारः कृतज्ञतया कृतमुपकृतं जानाति स्मरतीति कृतज्ञ