पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर, दासियों के, नवजात बच्चे वाली पालतू हंसिनी को भी प्रसव वेदना कम होकर पुत्र उत्पन्न होने का उपाय पूछने के लिए, उत्कण्ठित होने पर (राजा को पुत्र हुआ यह ८५ श्लोक के वाक्य से सम्बद्ध है ।) निखातरवौषधिगेहदेहली-समीपसञ्जीकृतशस्त्रपाणिषु । इतस्ततस्राटनमक्षतोत्करैर्विधाय हुँकारिषु मन्त्रवादिषु ॥८३॥ अन्वयः निखातरक्षौषधिगेहदेहलीसमीपसज्जीकृतशस्रपाणिषुमन्त्रवादिषु अक्षतो त्करैः इतः ततः त्राटनं विधाय हुँकारिषु (सत्सु) (नृपतेर्नन्दनोऽजायते त्यनेनाऽन्वयः ।) व्याख्या निखाता गर्तं विधाय तत्र निक्षिप्ता रक्षाया बालरक्षाया औषधयो भेषजानि यस्यां सा चासौ गेहदेहली सुतिकागृहाबग्रहणी ‘गृहावग्रहणी देहली' इत्यमरः । तस्यास्समीपे सज्जीकृताः स्थापिताः शास्त्रं पाणौ येषां ते सशास्त्रमनुष्या यैस्तेषु मन्त्रवादिषु मन्त्रपाठकेष्वक्षतोत्करैरभिमन्त्रिताक्षतसमूहैरितस्ततस्त्राटनं रक्षाविधि विशेषं “मन्त्राक्षतान्परितो विक्षिप्य तान्त्रिकैबलरक्षार्थ क्रियमाणोऽनर्थनिवारण विधिविशेषस्त्राटनम्' विधाय सम्पाद्य हुँकारिषु हुँकारशब्दं कुर्वत्सु सत्सु । (नृपतेर्नन्दनोऽजायतेति सम्बन्धः) भाषा गड्ढा खोदकर जहाँ प्रसूतिरक्षा की औषधियाँ गाड़ी हुई थीं ऐसी प्रसूतिघर की देवढी के पास सशस्त्र

मनुष्यों, को बैठाने वाले मान्त्रिकों के इधर उधर

मन्त्राक्षतों को फेंककर त्राटनविघि करके हुँकार शब्द करते रहने पर (राजा को पुत्र हुआ ।)