पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[षा इसके बाद प्रधान ज्योतिषी द्वारा बताए हुए शुभ दिन, वैद्यों द्वारा स्थापित समग्र आवश्यक औषधियों से युक्त, रक्षा के लिये फेंकी हुई मन्त्राक्षतों तथा लिखे हुए मण्डलों या यन्त्रों से शोभित, चतुर कुलाङ्गनाओं द्वारा सुखप्रसव के योग्य विधि विधान पूर्वक पूजित, प्रसूति घर में, होने वाले हजारों शुभ शकुनों .से राजा को परम आनन्द देती हुई, सुन्दर भौओं वाली रानी ने प्रवेश किया । अथ कलापकेन पुत्रोत्पत्तिं वराॆति कविः--- ततः प्रदीपेष्वपि तत्र विस्फुरत्प्रभाधरेष्वर्तिवशाञ्जपत्स्विव । विलासहंसीमपि बालकान्वितां परिच्छदे प्रष्टुमुपायमुत्सुके ।।८२॥ अन्वयः ततः तत्र विख्फुरत्प्रभाधरेषु प्रदीपेषु क्पपि क्पतिॆवशात जपत्सु इव परिच्छदे बालकान्वितां विलासहंसीम् श्पपि उपायं प्रष्टुं समुत्सुके सति (नृपतेर्नन्द्नोऽजायतेति पञ्चाशीतिश्लोकेन सम्बन्धः ।) व्याख्या ततः सूतिकागृहप्रवेशानन्तरं तत्र सूतिकागृहे धरन्तीति धरा विस्फुरन्त्या देदीप्यमानायाः प्रभायाः कान्तेर्धरास्तेषु देदीप्यमानकान्तिधरेषु प्रदीपेषु गृहदीपे ष्वप्याॆतिवशात् पीड़ाकारणात् जपत्स्विव नृपकान्तायाः प्रसववेदनोन्मालनाय मन्त्रजपं कुर्वत्सु सत्स्विव, जपकर्तृपक्षे विस्फुरन्तीत्तस्ततः प्रसरन्ती प्रभा यस्य स विस्फुरत्प्रभोऽधरो येषां ते तेषु जपत्सु भन्त्रजपं कुर्वत्सु, परिच्छदे परिजने दास्यादिके बालकंरन्वितां युक्तां नवजातबालयुक्तां विलासहंसीमपि क्रीडाहंसी