पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'चूचुको ना कुचाननम्' इति रत्नकोशः । लाञ्छनस्य चन्द्रस्थकृष्णचिन्हस्य छाया कान्तिस्तया सहितमिति सलाञ्छनच्छायमिव व्यराजत शुशुभे । चन्द्रस्थसुधा गमसम्बन्धेन कलङ्ककान्त्या अभ्यागमनसम्भवादुत्प्रेक्षालङ्कार: ।

                                 भाषा

(उस बालक के दूध पीने के लिये) दूध के स्थान पर चन्द्रमा को निचोड़ कर अमृत ही रानी के स्तन रूपी घड़ों में अवश्य भरा गया होगा । क्यों कि उन दोनों स्तनों के नीले कमल के ऐसे काले चूचुक, (ढेपनी, स्तन के ऊपर का घुंडी) चन्द्रमा के कलङ्क की कान्ति से युक्त दिखाई देते थे अर्थात् काले थे । गर्भिणी के चूचुक काले हो जाते हैं । नरेन्द्रकान्ताकुचहेमकुम्भयोः सुधारसं चीरमिषेण बिभ्रतोः । हिमोपचारार्पितमाचन्दनं श्रियं दधौ गालनशुभ्रवाससः ॥६४॥

                                 अन्वयः

क्षीरमिषेण सुधारसं बिभ्रतोः नरेन्द्रकान्ताकुचद्देमकुम्भयोः हिमोप चारार्पितम् आर्द्रचन्दनं गालनशुभ्रवाससः श्रियं दधौ ।

                                 व्याख्या

क्षीरस्य दुग्धस्थ भिषेण व्याजेन सुधारसममृतरसं बिभ्रतोर्धारयतो नरेन्द्र स्याऽऽहवमल्लदेवस्य कान्ता वल्लभा तस्याः कुचावेव हेमकुम्भौ सुवर्णकुम्भौ तयोरुपरि हिमोपचाराय शीतोपचारायाऽर्पितं बिलिप्तमार्द्रचन्दनं कृतार्दूचन्दन लेपो गालनं स्रावणं क्षरणं वा तस्य शुभ्रं शुक्लं वासो वस्त्रं तस्याऽमृतरसस्राव णार्थश्वेतवस्त्रस्य शोभां कान्तिं दधौ बभारं । चन्दनस्य शुभ्रवर्णत्वात्तस्मिञ्छु