पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कठोरं कठिनञ्चतद्व्रतञ्च तपस्यारूपं कठोरव्रतं तस्य चर्याऽऽचरणं तया कृशं कृशतर्नु नृपं राजानं सा प्रसिद्धा समाहिता समाधौ स्थिता, निश्चलचित्तेन तपः परायणा नरनाथस्य राज्ञः सुन्दरी पत्नी निशातस्तीक्ष्णः शाणः कषोपलं ‘शाणस्तु निकषः कषः' इत्यमरः । तेनोल्लिखितं घषितमत एव कृशांं भाणिक्यं मणिम तीवाऽत्यन्तं निर्मलामंला स्वव्छा प्रभेत्रव कान्तिरिव समन्वगादनुसृतवती । यथा माणिक्यस्य कषे घर्षणेन कृशाता प्रभा चाऽनुसरति तथैव कठोरव्रतेन कृशं नृपं तस्य राज्ञी समनुसृतवतीति भावः । अत्रोपमालङ्कारः । भाषा जिस प्रकार तेज सान पर चढ़ाए हुए माणिक्य में कृशता के साथ अत्यन्त उज्वल चमक भी आजाती है उसी प्रकार कठोर तपस्या से कृश उस राजा का, तपस्या में लगी रानी बराबर निश्चल चित्त से साथ देती रही । मृगाङ्कचूडस्य किरीटनिम्नगा-तरङ्गवातैरिव वारितश्रमा । उपाचरत्सम्यगसौ नराधिपं स्वहस्तलिप्तश्वरमन्दिराजिरा ॥४७॥ अन्धयः स्वहस्तलिार्ल्स्झेश्वरमन्दिराजिर। मृगाङ्कचूडस्य किरीटनिन्नगातरङ्गवातै वारितश्रमा इव असौ नराधिपं सम्यक् उपाचरत् । व्याख्या स्वहस्तेन निजकरेण लिप्तं गोमयादिनोपलिप्तमीश्वरस्य शिवस्य मन्दिरस्याऽ जिरमङ्गणं यया सा मृगाङ्कश्चन्द्रश्चूड़े ललाटे यस्य तस्य शिवस्य किरीटरूपा मुकुटरूपा ‘मुकुटं किरीटं पुन्नपुंसकम्' । या निम्नगा गङ्गानदी