पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपने हाथों से तोड़े हुए । फूलों से शंकर की पूजा करने वाले उस राष ने स्थण्डिल पर ही निवास करने से धूली से धूसरित होकर ऐसी उग्र तपस्या की जिससे महंष लोग भी तपस्या में इससे नीचे हो गये । स सौकुमार्येकधनोऽपि सोढवाँस्तपोधनैर्युष्प्रसहं परिश्रमम् । रराज तीव्रतपसि स्थितो नृपः शशीव चण्डद्युतिमण्डलातिथिः ॥४श॥ अन्वयः सौकुमार्येकधनः अपि सः तपोधनैः दुष्प्रसहं परिश्रमं सोढवान् । । तोत्रे तपसि स्थितः नृपः चण्डद्युतिमण्डलातिथिः शशी इव रराज । व्याख्या सुकुमारस्यभावस्सौकुमार्यं तदेव धनं द्रव्यं यस्य सः परमकोमलाङ्गरेऽपि तप एव धनं येषां तैस्तपस्विभिर्मुःखेन यथाकथञ्चित्प्रकर्षेण सोढं शक्यं सहनायोग्य- मित्यर्थः परिश्रमं क्लेशं सोढवानसहत । तीनेऽत्यग्रे तपसि तपस्यायां स्थितो वर्तमानो नृप भूपतिश्चण्डद्युतिस्सूर्यस्तस्य मण्डलस्य चक्रवालस्य ‘चक्रवालं तु मण्डलम्’ इत्यमरः । अतिथिस्समीपस्थः शशी चन्द्र इव रराज शुशुभे । यथा सूर्यमण्डल गतश्चन्द्रः कान्तिहीनो भवति तथैव परिश्रमाधिक्येन स नृपो म्लानस्संजात इति भावः । अत्रोपमालङ्कारः भाष स्वभाव से ही अत्यन्त सुकुमार होने पर भी । उसने तपस्वियों से भी अत्यन्त कठिनता से सहने योग्य क्लेश सहन किया । घोर तपस्या में लगा हुआ वह