पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अब दुःख दूर करो। अपने मुख को गरम श्वास से सूखे अधरोष्ठ वाला क्यों बनाती हो । में पुत्र रूपी अभीष्ट सिद्धि के प्रतिबन्धक इस जन्म सम्पूर्ण के या पूर्वे जन्म के कर्मों को नष्ट करने के लिये कटिबद्ध हो गया हैं। अधीतवेदोऽस्मि कृतः’ श्रुतागमः श्रमोऽस्ति भूयानितिहासवर्मसु । गुरुष्ववज्ञाविमुखं सदा मनस्तदभ्युपायोऽत्र मया न दुर्लभः ॥३३॥ अन्वयः (अहं) श्रुतागमः (सन्) अधीतवेदः अस्मि । इतिहासबर्मसु भूयान् परिश्रमः कृतः । मनः गुरुषु सदा अवज्ञाविमुखम् अस्ति । तत् मया अन्न अभ्युपायः न दुर्लभः । व्यख्य अहं भृता गुरुमुखादाक णिता आगमाः शास्त्राणि येन एवम्भूतस्सन् अधीताः सम्यगभ्यस्ता वेदा ऋग्यजुस्सामाथर्ववेदा येन सोऽस्मि । इतिहासानां रामायण महाभारतादीनां वतर्मसु तरप्रतिपादितमार्गेष्वपि भूयान्महान्परिश्रमः कृतः । मम मनः गुरुषु पूज्येषु सदा सर्वदैवाऽबज्ञाया अपमानास्पराङमुखं विमुखमस्ति । तत्तस्मात्कारणादत्र पुत्रवस्तुनि मयाऽभ्युपायो न दुर्लभः किन्तु सुलभस्सु सध्यइचेति भावः । भाषा मैंने गुरुमुख से सब शास्त्रों का श्रवण कर वेदों को पढ़ा है । रामायण महाभारतादि इतिहास प्रतिपादित मार्गों का परिश्रम से पालन किया है ।