पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रसदृश मुख को देखे बिना वह प्रातः कालीन नीलकुमुद के सदृश दीन नेत्रों से युक्त था अर्थात् उदास रहा करता था । जैसे चन्द्रदर्शन बिना नीलकुमुद विकसित नहीं होता वैसे ही पुत्र दर्शन विना राजा की आखें दीन थीं । अर्थात् राजा उदास रहते थे । उवाच कण्ठागतबाष्पगद्दैः पदैः कदाचित्सहधर्मचारिणीम् । सरस्वतीहारलतामिवोज्वलां प्रकाशयन्दन्तमयूखचन्द्रिकाम् ॥२८॥

   अन्वयः

(सः) कदाचित् सरस्वतीहारलताम् इव उज्वलां दन्तमयूखमालिकां प्रकाशयन् कण्ठागतबाष्पगद्दैः पदैः सहधर्मचारिणीम् उवाच ।

    व्याख्या

सः नृपः कदाचित् सरस्वती वाणी वाग्देवता तस्या मौक्तिकनिर्मिता या हारलता तामिवोज्वलां शुभ्रवण दन्तानां रदनानां मयूखानां किरणानां 'किरणो- स्त्रमयुखांशुगभस्तिघृणिारश्मयः' इत्यमरः । चन्द्रिका ज्योत्स्ना ‘चन्द्रिका कौमुढी- ज्योत्स्ना' इत्यमरः । तां प्रकाशयन् विस्तारयन् कण्ठे गले आगतानि यानि बाष्पाण्यूष्माश्रुणि ‘बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्' इत्यमरः । तैर्गद्ग- दैनतिस्पष्टमुच्चारितैः पदैः शब्दविन्यासैस्सहधर्मचारिणीं स्वपत्नीमुवाच । अत्रोपमालङ्कारः ।

  भाषा 

किसी समय उस राजा ने सरस्वती की मोती की माला के समान दातों की शुभ्र किरणों की चांदनी को प्रकाशित करते हुए, भरे गले से अपनी पत्नी से कहा ।