पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या तत्र कल्याणपुरे सः प्रसिद्धो भार्गवस्य परशुरामस्य प्रचण्डो भयङ्करः कोदण्डो धनुः ‘धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । तस्य परिश्रम इव परिश्रमः संप्रहारकार्य यस्य स नृप आहबमल्लदेवः सर्वास्समग्राः ककुभो दिशो विजित्य स्वायत्तीकृत्वाऽर्थिशतानि याचकशतमनोरथान् पूरयन्सफलयनुवास । हि यस्मात्कारणाच्छियो लक्ष्म्यास्सम्पदश्च फलं सार्थक्यं पात्रेषु योग्यस्थानेषु प्रतिपादनं दानम् । अत्राऽर्थान्तरन्यासालङ्कारः ।

       भाषा

परशुराम के भयंकर धनुष के संहार के समान संहार करने वाला वह प्रसिद्ध राजा आहवमल्लदेव, समग्र दिशाओं को जीतकर और सैकड़ों अर्थिजनों को दान देकर कल्याणपुर में रहने लगा । क्योंकि लक्ष्मी का सार्थक्य योग्य आर्थियों को दान देना ही है ।

जगत्यनर्धेषु समस्तवस्तुषु क्षितीश्वरः पादतलस्थितेष्वपि । श्रभूद्विना पुत्रमुखेन्दुदर्शनं प्रभातनीलोत्पलदीनलोचनः ॥२७॥

    अन्वय:

क्षितीश्वरः जगति अनर्धेषु समस्तवस्तुषु पादतलस्थितेषु अपि पुत्रमुखेन्दु दर्शनं विना प्रभातनीलोत्पलदीनलोचनः अभूत् ।

     व्याख्या

क्षितेः पृथ्या ईश्वरः प्रभुर्जगति लोके ‘त्रिष्वथो जगती लोको विष्टपं भुवनं जगत' इत्यमरः । अनर्धेष्वमूल्येषु समस्तवस्तुषु सकलपदार्थेषु पादतलेध्वेव