पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिस नगर में रात्रियों में विलास में हिलने वाले कर्ण के आभूषणों से युक्त स्त्रियों के कपोल स्थलों में चन्द्रमा अप्रत्यक्ष रूप से, प्रतिबिम्ब के बहाने से प्रविष्ट होकर उनके लावण्यामृत का पान करता है । अर्थात् उन स्त्रियों के मुख, चन्द्रमा से अधिक कान्तियुक्त थे । गतोऽपि यत्र प्रतिबिम्बवर्त्म समीपतां वञ्चयितुं प्रगल्भते। मुखानि जाग्रन्मदनानि सुभ्रुवां सयामिकानीव न यामिनीपतिः ॥५॥

                               अन्वयः

यत्र यामिनीपतिः प्रतिबिम्बवर्त्म समीपतां गतः अपि जाग्रन्मदनानि सयामिकानि इव सुभ्रुवा मुखानि वञ्चयितुं न प्रंगल्भते ।.

                               व्याख्या

यत्र पुरे यामिन्या रात्रेः पतिः स्वामी चन्द्रः ‘विभावरीतमस्विन्यौ रजनी यामिनी तमी' इत्यमरः । प्रतिबिम्बवर्त्मना प्रतिबिम्बमार्गेण प्रतिबिम्बव्याजेन वा समीपतां सामीप्यं गतोऽपि प्राप्तोऽपि जाग्रन्मदनः कामो येषु तानि समुद्दीप्त मन्मथानीति भावः । अतएव यामिकैः प्रहररक्षकैः सहितानि युक्तानीव सुभ्रुवां कामिनीनां मुखान्यास्यानि वञ्चयितुं प्रतारयितुं न प्रगल्भते न समर्थो भवति । अत्र नूतनहेतुकल्पनया काव्यलिङ्गभलक्ङारः ‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते ।

                                 भाषा

जिस पुर में, चन्द्रमा, प्रतिबिम्ब के बहाने से समीप आने पर भी कामोद्दीपन