पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यत्र नवेन्द्रनीलद्रचनिर्मलोदराः जलाशयाः शरत्समुत्सारितमेघकर्दमं कलिन्दकन्याह्रदमेचकं नभः सन्ततं हसन्ति । व्याख्या यत्र कल्याणकटकनामकनगरे नवो नूतन इन्द्रनीलमणीनां द्रवो द्रुतपदर्थस्तद्व- निर्मलं मलरहितमुदरं मध्यं येषां ते जलशयाः सरांसि शरदा शरदृतुना समुत्सारित दूरीकृता मेघा एव कईमाः पङ्कः यस्मात्तत् कलिन्दकन्याया यमुनया हृदोऽrधपग्रस्तट्टम्मेचकं कृष्णवर्ण नभ आकाशं सन्ततं सततं हसन्ति स्वशोभय तिरस्कुर्वन्ति । शरदृतौ नभसि मेघा न दृश्यन्ते जले च परा हित्य।नैर्मल्यं जायते । अत्र जल शयानां नभस सादृश्यप्रतीत्योपनाया हसन्तीति पदेन व्यङ्गयत्वम् । भष जिस कल्याणकटक नगर में नये इन्द्रनील मणियों के द्रव के समान स्वच्छछ स्तर वाले जलाशय, शरद ऋतु के आने पर मेघ रूपी कीचड़ से रहित और यमुनानदी के अगाध जल के समान नीले रंग के आकाश की हँसी उड़ाते हैं । अर्थात् उन जलाशयों की नीलिमा आकाश की नीलिमा से सुन्दर थी । प्रकर्षवत्या कपिशर्षमालया यदुद्भटस्फाटिकचप्रसंहतिः । विलोकयत्यम्बरकेलिदर्पणे विलासधौतामिव दन्तमण्डलीम् ॥७॥ अन्वयः यदुद्भटस्फाटिकचप्रसंहतिः प्रकर्षवत्या कपिशीर्षमालया विलासधौतां दन्तमण्डलीम् अम्बरकेलिदर्पणे विलोकयति इव ।