पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भषा चोलराज की कीर्ति रूपी वस्त्र को उतार लेने की अर्थात् अपहरण करने की क्रीडा करने वाले उस राजा या कामुक ते अपनी भुजाओं के बल से काञ्ची- नगरी को जीत कर या करधनी पकड़ कर भय से या प्रेम से कांपने वाली चोल राजा की राज्यलक्ष्मी को या कामिनी को अपनी ओर खींचा । अर्थात् जिस प्रकार कोई कामुक किसी कांपती हुई कामिनी की साड़ी छोड़कर अपने हाथों से उसकी करधनी पकड़ कर उसे अपनी ओर खीचता है उसी प्रकार उस राजाने यश कमाने की इच्छा से अपने भुजबल से काञ्चीनगरी को जीत कर भय से कम्पित चोलराज की लक्ष्मी को अपनी ओर खींच लिया ।

चोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि* ।।११६॥

                       अन्वयः

वनान्ताः कण्टकिनः यद्भीतिपलायितस्य चोलस्थ भालत्वचम् अद्यापि (अयं) किं वा अनुभविष्यति इति अक्षराणि द्रष्टुम् इव व्यपाटयन् ।

                       व्याख्या

वनान्ता वनप्रान्तस्थाः कण्टकिनः कण्टकाकीर्णा वृक्षा यस्माद्राज्ञ आहवमल्ल- देवाद्भीत्या भयेन पलायितस्य सुतरां दूरं गतस्य चोलस्य चोलदेशनृपस्य भालत्वचं ललाटचर्म, अद्याप्यतःपरमपि चोलराजाऽयं किं वा कीदृशाण्यन्यदुःखान्य्नु- भविष्यतीत्यक्षराणि ललाटलिखितानि द्रष्टुमिव व्यपाटयन् विदारितवन्तः । अत्र वनान्तकण्टकवृक्ष-कर्तृकभालत्वग्विपाटने ‘अद्यापि किं वाऽयमनुभविष्यतीत्यक्षर- दर्शनस्य प्रयोजनत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षा ।