पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या यो राजा दोर्दण्डयोभुजदण्डयोर्दर्पादभिमानात्सम्मुखमभिमुखं धावितं वेगेना- ऽऽगतं द्रविडेषु द्रविडदेशीयनृपेषु प्रकाण्डं श्रेष्ठमेकवीरमप्रतिमभटं चोलदेशेश्वरं बाणानामिषूणामुत्करस्समूहस्तैः कृताभिश्च्छिद्रपरम्पराभिः शरवर्षजनितच्छिद्रैर्वीर रसस्योत्साहरूपजलस्याऽभाजनमनाश्रयं चक्रे । जलपात्रे च्छिद्रसत्वाद्यथा जलं तत्र न तिष्ठति तथैव तस्मिन् राज्ञि शरवर्षजनितच्छिद्रैर्वीररसस्याऽभावो जात इति भावः ।

                       भाषा

जिस राजा ने, अपने भुजबल के अभिमान से सामने दौड़ पड़े हुए द्रविड़ देशीय योद्धाओं में अप्रतिम वीर चोल देश के राजा को बाणों की वर्षा से छिद्रमय बनाकर उसमें वीररस रूपी जल का अभाव कर दिया । अर्थात् उसका सब वीररस, छेद वाले बर्तन में से जैसे पानी वू कर वह बर्तन खाली हो जाता है वैसे उन छिद्रों से बाहर चू गया और वह वीररसहीन हो गया । अर्थात् हार गया ।

पृथ्वीभुजङ्गः परिकम्पिताङ्गीं यशःपटोल्लुण्ठनकेलिकारः। विधृत्य काञ्चीं भुजयोर्बलेन यश्चोलराज्यश्रियमाचकर्ष ।।११५।।

                       अन्वयः

यः यशःपटोल्लुण्ठनकेलिकारः पृथ्वीभुजङ्गः भुजयोः बलेन काञ्चीं । विधृत्य परिकम्पिताङ्गीं चोलराज्यश्रियम् आचकर्ष ।

                       व्याख्या

यः प्रसिद्धो यशश्चोलकीर्तिरेव पटस्तस्योल्लुण्ठनमुत्क्षेपणमपहरणमेव