पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षतास्तेषां स्फोट विघटनमाचचक्ष इव संदर्शयामासेवेत्यर्थः । रामचन्द्रबाण जनितक्षता नाऽद्याऽपि गता अतो भवद्भिर्न बाणसंधानं कार्यमिति प्रार्थयामासेति भावः । अत्र रक्तपाषाणेषु जीर्णव्रणस्फोटस्य संभावनादुत्प्रेक्षालङ्कारः । मौर्वी चढ़े धनुष को लिये हुवे उस राजा को देखकर सतत दुःख से समुद्र, अपने भीतर के रक्त के सदृश लाल रंग के लाल पत्थरों के द्वारा मानों रामचन्द्र के बाणों के पुराने घाव फट रहे हों ऐसा दिखाने लगा । अर्थात् रामचन्द्र के बाणों से भये घाब अभी तक भरे नही हैं अब तुम बाण मत मारो ऐसी प्रार्थना राशीकृतं विश्वमिवावलोक्य वेलावने यस्य चमूसमूहम् । श्रम्भोविभूतेरपरिक्षयेण चारत्वमब्धिर्बहुमन्यते स्म ।।११०॥ अन्वयः अब्धिः वेलावने राशीकृतं यस्य चमूसमूहं वेिश्धम् इव अवलोक्य श्रम्भावभूतः अपरिक्षयेण क्षारत्वं बहुमन्यते स्म । अब्धिः समुद्रो वेलावने तटारण्ये राशीकृतमेकत्रीकृतं यस्य राज्ञश्चमूसमूह सैन्यसङ्कमेकत्रीभूतं सम्पूर्ण विश्वमिव जगदिवाऽवलोक्य दृष्ट्वाऽम्भसो जलानां विभूतेः सम्पदोऽपरिक्षयेण वैरस्येन पानादिकर्मणि व्याभावात् क्षारत्वं लवण रसाधिक्यं बहुमन्यते स्म प्रशंसितवान् । अत्राऽपरिक्षयरूपकायें क्षारत्वं कारण मिति प्रशंसाहेतुः । सेनासमूहस्य विश्वेन सह साम्यादुपमालङ्कारः ।