पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


विक्रमाङ्कदेवचरितम् |

जयन्ति ते पञ्चमनादमित्रचित्रोक्तिसंदर्भविभूषणेषु ।
सरस्वती यद्वदनेषु नित्यमामाति वीणामिव वादयन्ती ॥ १० ॥
साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः ।
यदस्य देव्या इव लुण्ठनाय काव्यार्थचौरा: प्रगुणीभवन्ति ॥ ११ ॥
गृह्णन्तु सर्वे यदिवा यथेष्टं नास्ति क्षतिः कापि कवीश्वराणाम् ।
रत्नेषु लुप्तेषु बहुष्यमयैरद्यापि रत्नाकर एवं सिन्धुः ॥ १२ ॥
सहस्रशः सन्तु विशारदानां वैदर्भलीलानिधयः प्रबन्धाः ।
तथापि वैचित्र्यरहस्यलुब्धाः श्रद्धां विधास्यन्ति सचेतसोत्र ॥ १३ ॥
कुण्ठत्वमायाति गुणः कवीनां साहित्यविद्याश्रमवर्जितेषु ।
कुर्यादनार्देषु किमङ्गमानां केशेषु कृष्णागुरुधूपवासः ॥ १४ ॥
प्रौदिप्रकर्षेण पुराणरीतिव्यतिक्रमः श्लाव्यतमः पदानाम् ।
अत्युन्नतिस्फोटितकञ्चुकानि वन्यानि कान्ताकुच मण्डलानि ॥ १५ ॥
व्युत्पत्ति रावर्जित कोविदापि न रज्जनाय क्रमते जडानाम् ।
न मौक्तिकच्छिद्रकरी शलाका प्रगल्भते कर्मणि टङ्किकायाः ॥ १६ ॥
कथासु ये लब्धरसाः कवीनां ते नानुरज्यन्ति कथान्तरेषु ।
न] ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्तृणेषु ॥ १७ ॥
जडेषु जातप्रतिभाभिमानाः खला: कवीन्द्रोक्तिषु के खराकाः ।
प्राप्ताभिनिर्वाषणगर्धमम्वु रत्नाकुरज्योतिषि किं करोति ॥ १८ ॥
उल्लेखलोलाघटनापटूनां सचेतसां वैकटिकोपमानाम् |
विचारशाणोपलपट्टिकासु मत्सूक्तिरत्नानि निधीभवन्तु ॥ १९ ॥
न दुर्जनानामिड कोपि दोषस्तेषां स्वभावो हि गुणासहिष्णुः ।
द्वेष्यैध केषामापे चन्द्रखण्डविपाण्डुरा पुण्ड्कशर्करापि ॥ २० ॥ ४६
सहोदराः कुङ्कुमकेसराणां भवन्ति नूनं कविताबिलासाः ।

I. 19. रत्नान्यविभो● Ms.
[स° १.
SA