पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४३१ )

तो दूकूलबन्यो यस्माततस्मिन् जघते कटिपुरोभागेऽसवृतेऽनाच्छादिते प्रकटीभूते सति मनोभू काम किमप्प्रनिर्वचनीय ययाम्प्रात्तथोच्छवसिन उल्लासयुवन सानन्द इत्यर्थहः । अभूबज्जात। नारीणां गुह्याङ्गर्शनेन यूनम निर्वचनीयऽऽनन्दप्राप्तिरभूदिति भाव ।

भाषा

 झूला झूलते समय दोनो हाथों से दृढपूर्वक हिंडोले को चञ्चल रस्सियों को पकड रखने वाली अङ्गाओको के, नीवी को गाठ खुल जाने से, और धोती सरक पडने से जघनस्थल के दिखाई पडने पर कामदेव अनिर्वचनीय उल्लास को प्राप्त हुआ । अर्थात् स्त्रियो के गोपनीय अङ्गो को देखने से युवकों को एक विशिष्ट आनन्द मिलता है ।

त्वरोपयातप्रियबाहुपाशरुद्धेषु कण्ठेषु वियोगिनीनाम् ।
वृथासमाहूतकृतान्तपाशः स्मितं लतानां मधुराततान ।।३०।।

अन्वयः

योगिनीना कण्ठेषु त्वरोपयातप्रियबाहुपाशरुध्देषु (सत्सु) वृथास माहूतकृतान्तपाशः मधुः लताना रिस्मतम् आततान ।

व्याख्या

विमोहिनीना विरहिणीनां कण्ठेषु प्रियासु त्वरया शीघ्रतयोपयातास्साप्राप्ता प्रिया कान्तस्तेपा बहवो भुजा एव पश रज्जवस्ते रुद्रेषु सत्सु बृथैव मुवैव समाहूतस्सप्राप्ति कृतान्तस्य यमस्य पाशो येन स मधुर्वसन्तो तो चैत्रमासो वा लताना वीण्यां स्मितमीषद्धास्य विकासमित्यर्थ । आततान विस्तारयामास । वसन्तगमनेनोद्दीपिनमदननां विरहिणीनां कामिनीना झटिति प्रियालिङ्गन प्राप्स्य। वसन्त जन्यमन्मयसतापे सत्यपि प्राणवियोगो न जात इति दृष्ट्वा स्त्रीत्व साजात्यात् लता वसन्तमुपहसन्तीति भाव ।

भाषा

 वियोगिनी स्त्रियो के गलो के, शीघ्रता पूर्वक आए हुए उनके पतियो के बाहु पाश से उपरुद्ध हो जाने पर, यमराज के पाश को (उनके गलो में बाघ कर उनका प्राणान्त करने के लिये) व्यर्थ हो बुलाने वाले वसन्त लताओ को विकसित किया । अर्थात् वसन्तजनित सन्ताप से मरणासन्न स्त्रियो की,