पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३७ )


रशन तथा' इत्यमर । कलापस्समुहस्तत्र स्थितानि मणिमयानि मणयस्तेषां मरीचिभि कान्तिभिहेतुभूतेदेष्यतो भविष्णो सूर्यसमस्प भास्करतुल्यस्य तेजसो वीप्प्पा पुरोऽग्रे समुद्गत समुदित बाल नूत्नमातपमिव प्रकाशमिव 'प्रकाशो द्योत आतप' इत्यमर । दधे धारयामास । भविष्णो सूर्यसमतेजस्विन पुत्रस्य ज मत प्राक प्रकाशमिवेति भाव । अत्र मणिकिरणेषु बालातपत्योत्प्रे- क्षणादुत्प्रेक्षा ।

भाषा

 पृथ्वी के भूषण रूप राजा की पत्नी करघनी में जड हुए माणिक्यो की ज्योति से मानो उदय होने वाले सूर्य के तेज के पहिले फैले हुए प्रात कालीन प्रकाश को धारण करती है । अर्थात् जिस प्रकार सूर्य का उदय हो कर तेज फैलने से पूर्व ही प्रकाश होने लगता है उसी प्रकार तेजस्वी पुत्र के उत्पन्न होने के पूर्व ही मानो वह करधनी में के माणिक्य का प्रकाश पड रहा था ।

क्षपामुखेषु प्रतिबिम्बितः शशी ह्रदी क्षमावल्लभलोलचक्षुषः
जगाम गर्भे दधतः सुरास्थितिं नरेन्द्रसूनोरुपधानतामिव ॥७३॥

क्षपामुखेषु प्रतिबिम्बितः

अन्वयः

 क्षपामुखेषु क्षमावल्लभलोलचक्षुष हृदि प्रतिबिम्बित' शशी गर्भे । सुस्थितिं दधत नरेन्द्रसूनो उपधानताम् इव जगाम ।

व्याख्या

 {bold|क्षपमुखेषु प्रदोषेषु ‘प्रदोषो रजनीमुखम' इत्यमर । क्षमाया पृथ्व्या वल्लभस्य प्रियस्य पृष्ठीपतेरित्यर्थं । लोलचक्षुषश्चञ्चलनयनाया याताया हृदि हृदये 'चित्तन्तु चेतो हृदयं स्यात ह्र मानस मन ’ इत्यमर । प्रतिबिम्बित प्रतिबिम्बत्यं प्राप्त शशी चन्द्रो गभ उदरे सुखेनाऽऽनन्देन स्थितिं निवासं दधत परो नरेशसूनो राजपुत्रस्योपधानतामियोपधीयते आरोप्यते रोनेटत्युपधानं तस्य भावस्तामुपबर्हत्वमिव 'उपयान पाह' इत्यमर । जगाम प्राप । उपबर्हत्य सादृश्यं ययादिति । उपपानं वर्तुलाकारं लभ्यागश्च भवति । अत्र चन्द्र सादृश्याद्वर्तुलाकारस्यैवोपधानस्य ग्रहणम् । बालार्ध वर्तुलाकारमुपधानमेव ल रे दृश्यते । अत्रोत्प्रेक्षालङ्कारः ।}}