पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ८० )


 स्ताम्बूलशोभायाः सस्मरन्तीव स्मरन्ती सतीव ताम्बूललक्ष्मीः पत्युविरहवेदनया समाप्त गतेति सहवासात्सखीवृतान्त स्मरन्ती सतीव तानवं कृशत्वमाससाद प्राप । पतिविरहात्म्यूलभक्षणेन सह हास्यमपि लुप्तमितिभावः । अत्र हासप्रभाया: ताम्बूललक्ष्मीसमाप्तिस्मरणस्य हसप्रभानिष्ठतनुत्व-प्राप्तॉ हेतुत्वे नोत्प्रेक्षणद्धेतूत्प्रेक्षा । अप्रस्तुतसखीवृत्तान्तस्य हासप्रभावृत्तान्तेऽभेदसमारोपात्स- मासोक्तिरलङ्कार ।

भाषा

 जिस राजा के शत्रुओ को स्नियो के मुख की हास्यशोभ, एकत्र वास होने से शीघ्र समाप्त होनेवाली ताम्बूल सोभा को स्मरण करती हुई, कम होने लगी । अर्थात् पतियो के मर जाने से वैधव्य प्राप्त होने पर आनन्दजनित हसी और ताम्बूलभक्षण दोनो ही न रहा।

यं बारिधिः प्रज्वलदस्त्रजालं वेलावनान्तेषु नितान्तभीतः ।
भूयः सवत्सारणकारणेन समागतं भागंधमाशशङ्के ।१०७॥

अन्वयः

 नितान्तभीतः वारिधिः वेलावनान्तेषु प्रज्वलदस्रजालं यं समुत्सारण- कारणेन भूयः समागतं भार्गवम् आशशङ्के।


व्याख्या

 नितान्तमत्यन्त भीतो भयाकुलो वारिधिस्समुद्र वेलावनान्तेषु सटगतारष्यभू मिषु प्रज्वलज्जाज्वल्यमानमस्त्र यस्य त य नृप समत्रारणस्याऽपसारणस्य कार णेन हेतुना भूय पुनरपि समागत सम्प्राप्त भार्गव परशुराममाशङ् शङ्कित वान् । अत्र नूपे परशुरामस्य सभावनादुत्प्रेक्षा ।

भाषा

 अत्यधिक भयभीत समुद्र, तट के जगलो में चमकते हुवे अर गो रो शोभित इस राजा को देखकर अपने को हटाने के लिये फिर से परशुराम आये है वया, ऐस सन्देह वरने लगा ।


 १ चोक्णदेश पूर्वी समुद्राभ्यन्तरे वर्तमानो भार्गवेण समुद्र समुत्सायं स्वनिवा सार्थं निमित इति पौराणिकीयाश्याऽनुसन्धेया ।