पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ८१)


रत्नोत्करग्राहिषु यद्भटेषु तटत्रुटन्मौक्तिकशुक्तिभ
अस्फोटयतीरशिलातलेषु रोपेण मूर्धानमिवाम्बुराशिः ॥॥५॥

अन्वयः

 अम्बुराशिः यद्भटेषु रत्नोकप्राहिपु (सत्सु) तटत्रुटन्मौक्तकशुक्ति भङ्ग्या तीरशिलातलेषु रोषेण मृर्धानम् अस्फोटयत् इव ।

व्याख्या

 अम्बूनां जलानं राशिस्समद्रो यस्य राज्ज् भटेषु योद्धेषु ऱत्नानामुत्क्रराः समूहास्तेषा ग्राहिषु सत्सु स्वायत्तीकृतवत्सु सत्सु तटेषु त्रुतन्ति स्फुटितानि मौक्तिकानि याभ्यस्ताः शुक्तयस्तासा भड़ग्या व्याजेन तोरे तटे यानि शिलातलानि प्रस्तरभूमपयस्तेषु रोपेण कोपेन मूर्धानं श्हिरसमस्फ़्ओटयदिवाखण्ड- यदिव । अत्राऽपन्हुतिमूलकोप्रेक्षालङ्कारः । समूद्रे शिरस्फोटनस्य क्रियाया उत्पेक्षणादुत्प्रेक्षा । नेमा स्फुटितमुक्ताशुक्तयः किन्तु समुदकर्तकशिरस्फोट- नमिति प्रतीत्या प्रतीयमानाऽर्थापहृतिरुत्प्रेक्षाङ्गम् । ‘प्रकृतं यन्निविध्यान्य त्साध्यते सास्वपन्हुतिः ।१

भाषा

 जिस राजा के योद्धाओं के, समुद्र के रत्न समूहो को ले लेने पर, तट पडी हुई मोती निकाली, सौपो के मिप से मानो समुद्र ने क्रोध से किनारे के पत्थरों पर माथा पटक २ कर अपना सिर टुकडे २ कर डाला ।


यं वीक्ष्य पाथोधिरधिज्यचापं श्रोणाश्मभिः शोणितशोणदेहैः ।
दोभादभीक्ष्णं रघुराजबाण-जीर्णात्रणस्फौटमिवाचचक्षे ।।।१०।।

अन्वयः

 पाथोधिः अधिज्यचापं यं वीक्ष्य शोणितशोणदेहैः शोणा अभीक्ष्णं क्षोभात् रघुराजबाणजीर्णाव्रणस्फ़्ओटम् इव आचचक्षे।

व्याख्या

 पायासि जलानि धीयन्तेऽस्मिन्निति पायोधिः समुद्र य मौर्वाः शं नप वक्ष्याऽऽलोक्य शोणितद्धरवत।