पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ७९ )


यत्रैरिसामन्तनितम्बिनीनामश्रान्तसन्तापकदर्यमाने ।
पराङ्भुखं शोषविशङ्कयेव कुचस्थले कुङ्कमपङ्कमासीत् ।।१०५॥

अन्वयः

 यऍरिसामन्तनितम्बिनीनाम् अश्रान्तसन्तापकर्साने कुचस्थले शोप- विशङ्कया इव कुटुमपङ. पराड्मुखम् आसीत् ।

व्याख्या

 यस्यऽहवमल्लदेवस्य वंरिसामन्ताः शत्रुनुपास्तेषां नितम्बिनीनामङ्गनाना मभ्रान्तो निरन्तरचासौ सन्तपश्च सज्वरश्च ‘सन्तापः संज्वरः समं' इत्यमरः । तेन कदर्थयंसते दुर्दशमापने तप्ते इत्यर्थः । कुचस्थले स्तने घोषस्य सोययकमंगो विशङ्कयेव सन्देहेनेव, कुचयः शुष्करव कुडकुलेपजन्मोष्णत्वेन भाभूदिति हेतोः कुङ्कुमपङ् पराङमुखमासीत् नोपलिप्तमित्यर्थः । पतविरहाकुङ्कुमलेपादी- नामभावः । अत्र कुचस्थले कुडकुलेपस्य परडमुखत्वे स्तनयोः शोधशङ्कया हेतुत्वेनोत्प्रेक्षणाद्धेतूत्प्रेक्षा ।

भाषा

जिस राजा के विपक्षी सामन्तो ती नारियो के निरन्तर दुख से दुर्दशा को प्राप्त, स्तन, कही सूख न जाँथ इस सन्देह से मानों उन पर केसर का लेप नहीं किया गया था । अर्थात् पतियो के मर जाने से केसर का लेप आदि भृङ्गार बन्द हो गया था ।

एकत्र वासादयसानभाजस्ताम्बूललक्ष्म्या इव संस्मरन्ती ।
बस्नेषु यद्वैरिविलासिनीनां हासप्रभा तानवमाससाद ॥१०६॥

अन्वयः

 यद्वैरिविलासिनीनां वक्त्रेषु हासप्रभा वासात् अवसानभाजःताम्बूललक्ष्म्याः संस्मरन्ती इव तानवम् आससाद ।

व्याख्या

 यस्य राशे वंखिलचिनीनां विपक्षाङ्गनाना वनेषु वचनेषु विद्यमाना हासस्य हास्यस्य प्रभा कान्तिरेकश्वासारतत्रैव वदनेषु विद्यमानरवाताम्बलरल